SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ १.] पोषो भयो। सो विउ न एत्य सवसो जन्दा पयगरकयावसगो ति। एवंविहे वि लोए विभयपसको महामोहो । ता असं मे पणेयदकतस्बीवभूएण बहोपुरिमिगाविकारणाएणं रज्जेणं ति। रज्वं हि नाम पाया पिव । दुष्परं, जिभवणं पिव मुलाविवरं, सससंग पिव विर मावसाणं, बेमित्थियायियं पिव प्रत्यवाई, वौध पिव बाभुया, जीवलोयं पिव अणिट्टियकल, मप्पकरबयं पिव जनपरिवाखणिज्य, पणभिवं विमसहाणं, वेखाजोषणं पिव बनपाभिलमणीयं, अकारणं च मुद्धपरलोयमग्गरम कि । • ता एवं परिवरय पम्पब्वामो धौरपुरिमसेवियं उभयसोचसुहावहं ममणतणं ति । अा कहं पुणा पत्थुषवत्युविमए' लाघवं भविस्मद । अहवा थेवमेयं एगजापरिषडं ति। एवं चितवनमा परबता रथो, कथं गोमकिच्चं, पविट्ठ मनि मण्डा ॥ एत्थारंमि निवेश्यं से विजयवरनामाए परिहारोए । महाराष, एसो ख दुबई देवं मयमेव पत्थियं वियाणिय चई र देवसामणमवकिय मिरोहराबद्धपरसू देवमासणारसमजायपचावावो करवयपुरिलपरिवारिको रहेागो देवदंगणकाभिलामी परिधारभूमौए चिट्ठर । एवं मोजण • देवो पमाणं नि । तो पुको रारण मरसायरो । 1 B •एरिखबारपारबापाप, C •परिचिनोविकारपार, D परिषिना. .D विषय
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy