SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ समराध्यकता। [संक्षेपे १६६ १२२ ति । तंव एवंविहं जौवलोयमहावविभम मूढश्यियापन्दकारयं मप्पुरिमनिव्वेयहेउं वदयरमवखोदऊण विमलो राया । चिनियं च शेणं । हन्त एवं ववत्थिए को उण दह उवात्रो। गमियप्पात्रो कुररो 'अयगरेणं, कुररेण वि भुयजमो, भुयामेण वि मण्डको ति। कण्ठगयपाण वि एते न अबोध । विरमन्ति, अवि य अहिययरं पवत्तन्ति, न य अनयरविणामणाए मोयाविया एए संपयं जीवन्ति। ता किं 'मिण अपडियारगोयरेण क्त्या पुलोदएणं । तनावित्रो मत्तवारणो, गो पावामणियाभूमि, श्रावामित्रो मह कडएणं, कयं उचियकरणिनं । तो अद्भुखौणाए जामिणौए । सुत्तविउदो राया। अयगराइवयरं मरिजण चिन्ति पवत्तो। कहं। पावायमेत्तमडरा विवागविरमा 'विसोधमा विसया । अबुरुजणाण बड़मया विबुइजणविवज्जिया' पावा । एयाणमेस लोबो करण मोत्तण मामयं धर्म। " मेवेर जोवियत्थौ विमं व पावं सुहाभिरत्रो ॥ दुख पावरम फलं नामो पावरम दुखिनो निचं । सहियो वि कुण ध धम्मस्म फर विवाणन्नो । मण्डको इन लोबो तुच्छो इयरेण पत्रएणं । एत्य गमिवर सो वि कुररसमाणेण अत्रेण ॥ ॥ रण। .D •परिवधिया। MSSI.
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy