SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ बोबो भवो 1 खतौ य मवळ्जवमोतीतवसंजमे य बोब्वे । मचं सोयं प्राकिंचणं च बम्भं च जधम्मो ॥ तत्य खन्ती नाम मात्रा पणपुष्यगं वत्थुसहावालोयले कोहन्स प्रणुदश्रो उदयपत्तस्म वा विफलीकरणं । एवं मव* या वि माणस श्रणुदश्रो उदयपसम्म वा विफलीकरणं । एवमन्यवया वि मायाए श्रणश्रो उदयपत्ताए वा विफलीकरणं । एवं सुतौ वि लोहम्म अणुदश्रो उदयपत्तस्म वा विफलौकरणं ति ॥ तत्रो पुरा दुविहो बाहिरी अधिकारो 'य । बाहिरश्रो चालणारगो भणियं च । .1 1 मण' मूणोयरिया वित्तीमखेवो रमञ्चाचो । are feet intuया य बन्मो तयो हो ॥ अभिन्तरो पुर्ण पायचिन्ताचो । तं जहा । पायच्छितं द्विणश्रो वयावचं तहेव मण्याचী। झा उग्गो वि य अभिन्तरश्रो तयो हो ॥ १५ मंजमो व सन्त्तरसविहो । भणियं च । पञ्चामववेरमणं पश्चिन्दियनिग्गहो कमायो । दन्तिगविरई संजमो उदयं मन्तरमभेो ॥ वचं पुण मिरवणभाषणं ॥ मोयं च मंजमं पर निसवलेयया ॥ श्राकिंचणं च धम्मोवगरणाद रेगेणमुपरिग्गहया ॥ बच अट्ठारसविहाबन्धवष्णण भि' | एसो एवंभूत्रो जोति ॥ ॥ २४० ] १० १० ● १ Com.. A बा । १ D •मोवी । + 1) •Care?! ● MSS •नि । १९५ -
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy