________________
बोबो भवो 1
खतौ य मवळ्जवमोतीतवसंजमे य बोब्वे । मचं सोयं प्राकिंचणं च बम्भं च जधम्मो ॥
तत्य खन्ती नाम मात्रा पणपुष्यगं वत्थुसहावालोयले
कोहन्स प्रणुदश्रो उदयपत्तस्म वा विफलीकरणं । एवं मव* या वि माणस श्रणुदश्रो उदयपसम्म वा विफलीकरणं । एवमन्यवया वि मायाए श्रणश्रो उदयपत्ताए वा विफलीकरणं । एवं सुतौ वि लोहम्म अणुदश्रो उदयपत्तस्म वा विफलौकरणं ति ॥ तत्रो पुरा दुविहो बाहिरी अधिकारो 'य । बाहिरश्रो चालणारगो भणियं च ।
.1
1
मण' मूणोयरिया वित्तीमखेवो रमञ्चाचो । are feet intuया य बन्मो तयो हो ॥ अभिन्तरो पुर्ण पायचिन्ताचो । तं जहा ।
पायच्छितं द्विणश्रो वयावचं तहेव मण्याचী। झा उग्गो वि य अभिन्तरश्रो तयो हो ॥ १५ मंजमो व सन्त्तरसविहो । भणियं च ।
पञ्चामववेरमणं पश्चिन्दियनिग्गहो कमायो । दन्तिगविरई संजमो उदयं मन्तरमभेो ॥
वचं पुण मिरवणभाषणं ॥ मोयं च मंजमं पर निसवलेयया ॥ श्राकिंचणं च धम्मोवगरणाद रेगेणमुपरिग्गहया ॥ बच अट्ठारसविहाबन्धवष्णण भि' | एसो एवंभूत्रो जोति ॥
॥
२४० ]
१०
१०
●
१ Com.. A बा ।
१ D •मोवी ।
+ 1) •Care?!
● MSS •नि ।
१९५
-