________________
११४
समराइचकहा।
[संक्षेपे ३३६
जो पुरिमो मो जौवो पगभमां व रबपरियडणं । वणवारणो य म निमायरिं जाण ता जरं। . वडरको उण मोखो मरणगरन्दमयवमित्रो नवरं । पारहि विभयाउरनरेहि न य मकणियो' ति ॥ मणयत्तं पुण कूवो भुयजमा तह य होन्ति उ कमाया। खरो जेहि मणस्मो कब्बाकबाद न मुणे ॥ जो वि य पुण मरथमो मो जौयं जेण जौवर जीवो। तं किण्णधवलपरका खनि दढमुन्दुरममाण ॥ जात्रो य मजयरोत्रो उमन्ति तं ते ७ वाहिणो विविधा । अभिभूत्रो मेहि नरो वर्ण पि मोखं न पावर ॥ घोरो व अयगरो जो भो नरो विसयमोडियमणो ति । परित्रो जमि जौवो दुकमहम्मार पायेर । मङबिन्दुसमे भोए तुच्छे परिणामदारूणे धणियं । रय वसणसंकडगो विबुहो कह महर भोत्तुं ने ॥ तो भे भणमि मावय विसयमुहं दारुणं मुणेजणं । १॥ चवलतरिविलमिथं पिव मणुयक्तं भगुरं नाय ॥ सयणसमागममोकं चवंसं जोवणं पि य असारं । मोकनिहामि सया धमि मरं ददं हुए ।
मौरकुमारेण भणियं । भववं, बेरियो धयो नि । भगवधा भणियं। सुण, खमारगो। भविं ।
1 D बम
विष।
ति।