________________
१००
समराहचकहा।
[संक्षेपे ३०२
समषियमवघरमारा वि माथाए वारद । माफियं च मे परिवणेणं, न उण पत्तियामि ति। अत्रया 'ध माहियं मे तौए। जहा। पण्टुं सव्वसारं कुण्डलजुयलं । तं पुण सयं देव चवहरिजण समाउणीभूया। भणिया य तो मए । सुन्दरि, थेवमेयं ति, किमेहहमेत्तेणं मरोण। अयं ते । कुण्डलजुय कारावेमि । कारावियं कुण्डलजुयलं । अरबन्नेस करवयदिणेसु अभङ्गणवेलाए समप्पियं से नामक्षियमुहारयणं, मंगोवियं च तौए निययाभरणकरण्डए। वत्ते 'च हाणभोयणममए काऊणमजरायं परिगेण्हिजण तम्बोलं असंजायामण व तो करण्डगानो 'सरं चैव गप्रियं . मए मुहारयणं । दिटुं च पुब्बनटुं मव्वसारं कुण्डलजुयलं । जाया य मे चिन्ता 'किमेयं पुणो लद्धं ति . एत्यन्तरंमिर समजामा विथ भागया नन्दयन्तौ । दिढ च नौए मन हत्यमि मुहारयणं । विलिया मा। सखिो मे भावो । तत्रो पर सिग्यमेव निग्गत्रो गेहायो। चिन्तियं ।। र तौए । दिटुं रमण कुण्डसजुयलं । ता किमेत्य काथम्वं । मायं मे लडतं, पणट्ठो एसो "वि । ता जाव मयणवग्गे वि मे लाघवं न अप्पनर, नाव. वावाएमि एवं ति । एसो य एत्य उवाचो, मबघायणं से कश्मणजोगं पञ्चामि । कोर तौए बवाए चेव अणेयमरणावादम्बसंजोएणं जोगी। ..
Dom. .D
. Daddar (Daddst
BD om.