________________
बोचो भयो ।
तहाविहरन्प्राणोवगश्रो धूमध्यभाए पुडवौए दुवाल ससागरीमाऊ नारगो ति ॥ तत्रो अहं सुराउयमणुसुचिऊण पुत्रो समाणो रहेव जम्बुद्दौवे दौबे 'एत्य चैव विजए चम्पावाले नयरे. माणिभद्दम बेटिस ' हारिणीए भारियाए कुकिं ' पुतन्ताए उववत्रो, जात्रो य उचियसमएलं । परट्टावियं मे नामं पुलभट्टो ति । ९पढमं च किल मए घोसमुच्चारयो # 'अमर' न्ति संलन्तं । श्रश्र दुहयं पि मे नामं भ्रमरगुती ति । सावयगिष्यन्तौर य श्रा बालभावाश्री देव पवनो मए जिमित्रो धो। एत्यन्नरंमि य इयरो वि तो नरगाओ १. उम्बट्टिऊण मयंभुरमले समुद्दे महामच्छो भविय चन्तपावदिट्ठी मत्रो समाणो तोए चैव धूमप्यभाए दवालमसागरोवमाऊ चेव नारगो होऊण उब्बट्टो ममाणो माणातिरिएस डिष्टिय तंमि चैव नयरे मन्दावन्ता हिस्स सिरिमन्दार भारियाए कुच्छिंसि धूयन्ताए उवक्त्रो जाया १५ य उचियसमएणं । पट्टावियं च से नामं मन्दयन्ति सि ।
१०२]
१००
पत्ता च जोब्वणं विदुषा य मं । निम्यन्तियं पाणिग्गहणं । समुष्यत्रो य मे तं पद मिलेहो, तौए वि य तव । एवं च विषयसुहमणुहवन्ताणं गश्री को कालो । पुम्बकय'कादोसे 'य से ममोगरि वचणा परिणामो नावे, जेण
= D रत्येव ।
९ D धारिदौर |
● AC रष ।
BI) om.
० विदिचा, C विदिशा, D दिया।
1) um
( B बहो
८ D •भावो ।
#