________________
समरााचकहा।।
दुक्ससंवड्याए कामकहाए अणुमज्जन्ति । ने उण 'मणगं सुन्दरयरा मावेक्ता उभयलोएस कुसला ववहारनयमएणं परमत्यत्रो मारवित्राणरहिया खुद्दभोएस' अबङमाणिणे अवियाहा उदारभोगाणं, ते किंचि-सत्तिया मज्झिमपुरिमा क्षेव भासयविसेमी सगददग्गरवत्तिौए जीवलोगसभावविभमाए । मयलरमनौसन्दसंगयाए विविहभावपसूइनिबन्धणाए संकिलकहाए अणुमन्जन्ति । जे पण 'जाइजरामरणजणियवेरग्गा जअन्तरंमि वि कुमलभावियमई निविला' कामभोगाण मुखपाया पावलेवेण विनायपरमपयसरूवा श्राममा मिद्धिसंपत्तौए, ते मत्तिया उत्तिमपुरिमा मग्गनिव्वाणसमारहण- १० वत्तिणौए बुहजणपसंमणिनाए मयल कहासुन्दराए महापुरिसमेवियाए धमकक्षाए चेव अणुमन्नन्ति ॥
तनो प्रहं पि इयाणिं दिव्वमाणुमवत्थुगयं धमकहं चेव 'कित्तस्मामि। भणियं च अकयपरोक्यारनिरएहिं उवलडपरमपयमग्गेहिं ममतिणमणिकुत्तलेट्टकवणेहिं मामयसिव- १५ मोक्सबद्धराएहिं धमत्ययारेकिं
धमेण कुलपसूई धन्येण य दिव्यश्वसंपत्तौ। धष्मेण धणममिद्धौ धोण सुवित्थडा कित्तौ । धको मङ्गलमजलं भोमहमउल र सम्पदुक्याणं । धको बलमवि विउधको नाणं च मरणं ॥ ..
| CD atai PDTEA addsol . ABO निविषवामभोग। ५AB ।
ACD wol Bोसामि।