________________
समराहचकहा।
ताई चिय विबुहाणं पसंमणिनाद तह य जाई च । तेहिं चिय भणियाई सम्मत्तत्राणपरणाई ॥ परिहरियम्वाद तहा कुगर्दवासम्म हेउभ्याई । मिच्छत्तमाइयाई लोगविरुद्धाद य तहेव ॥ पायरियवाद प्रणिमिएण सम्पत्तनाणचरणई। दोगच्चविउडणाई चिन्तामणिरयणभूयाई ॥ एत्यं पुण अहिगारो ता सोयवेहि पत्थुयपबन्धे । सव्व भामियाई सोयब्वाई ति भणियमिणं ॥ वोच्छ तप्पडिबद्धं भवियजणाणन्दयारिणिं परमं ।
मंग्वेवो महत्थं चरियकहं तं निसामेह ॥ १. तत्य य 'तिविहं कहावत्थु' ति पुवायरियपवानी । तं जहा। दिव्वं दिव्वमाणुमं माणुमं च । तत्थ दिव्वं नाम, जत्थ केवलमेव देवचरियं वलिनर; दिव्वमाणुमं पुण, जत्थ दोपहं "पि दिव्वमाणुमाणं ; माणुमं तु, जत्य केवलं माणुमचरियं ति ॥ एत्थ सामवी. चत्तारि कहानी हवन्ति ।। जहा। प्रत्यकल कामकहा धम्मकहा मंकिसकहा य । तत्य प्रत्यकहा नाम; जा अत्योवायाणपडिबवा 'असिमसि'कमि- . वाणिज्नसिप्पमंगया. विचित्तधाउवायाइपमुह महोनायसंपत्ता मामभेय उवष्णयाणदण्डारपयत्यविरदया, मा प्रत्यकहा भल। '
------ .. ....
1 c पौयिनारा Dom. o Bom.
Bास। • Bहरकतोवा: ।