SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ एवं परिभ्रमन्भूपौ, भिक्षया वर्तयन् तनुम् ।। उद्धरन् जनता माप, परमं लाभ मात्मनः ॥८॥ नन्दभूमि मिते वर्षे, दोनन्दांकेऽथ वैक्रमे। आषाढस्य शुक्लषष्ठ्या, नाक माप सुधापुरे ।।६।। इदं चरित्रं परमं तपस्विनां मूर्धाभिषितस्य सभासु भाखत. । संमेलने साधुगणस्य राजतः पठन्तु श्रणस्वघहारि मानवाः ॥१०॥ तच्छिष्यशुक्लचन्द्रस्य , संमत्या चरित मुनेः । वर्णितं जयरामेण साहित्याचार्यशास्त्रिणा ॥११॥ इतिश्रीविद्वद्वरसाहित्याचार्यजयरामशास्त्रिप्रणीतं संक्षिप्त माचार्यसोहनलालचरितम् समाप्तम् ।
SR No.010739
Book TitleSohanlalji Pradhanacharya
Original Sutra AuthorN/A
AuthorChandrashekhar Shastri
PublisherSohanlal Jain Granthmala
Publication Year1954
Total Pages473
LanguageHindi
ClassificationSmruti_Granth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy