________________
एवं परिभ्रमन्भूपौ, भिक्षया वर्तयन् तनुम् ।। उद्धरन् जनता माप, परमं लाभ मात्मनः ॥८॥
नन्दभूमि मिते वर्षे, दोनन्दांकेऽथ वैक्रमे। आषाढस्य शुक्लषष्ठ्या, नाक माप सुधापुरे ।।६।। इदं चरित्रं परमं तपस्विनां
मूर्धाभिषितस्य सभासु भाखत. । संमेलने साधुगणस्य राजतः
पठन्तु श्रणस्वघहारि मानवाः ॥१०॥ तच्छिष्यशुक्लचन्द्रस्य
, संमत्या चरित मुनेः । वर्णितं जयरामेण
साहित्याचार्यशास्त्रिणा ॥११॥
इतिश्रीविद्वद्वरसाहित्याचार्यजयरामशास्त्रिप्रणीतं संक्षिप्त माचार्यसोहनलालचरितम् समाप्तम् ।