________________
२२४
वसुनन्दि-श्रावकाचार
५०२
orm
आहरणगिहम्मि तओ आहरणवासियाहि आहारोसहसत्था
३०४ २३३
१३२ ३११
३७६
४५४
इक्खुरस-सप्पि-दहि-खीइच्चाइगुणा बहवो इच्चाइ बहुविणोएइच्चेवमाइकाइयइच्चेवमाइबहुवो इच्चेवमाइबहुय इय अवराइ बहुसो इय एरिसमाहारं इय पच्चक्खो एसो इदो तह दायारो
W० ०
४७९
१८२ ७७
४७४
३३१
mo
४०२
واد
४११
५१४
ال
مع
५२८ २५८ ४३६
الله
२६४ ४२३ ८४३
७२
३८२ ३५६ १२६ ४६१
एदे कारणभूदा एदे महाणुभावा एमेव होइ विइओ एयस्से सजाय एयतरोववासा एया पडिवा वीया एयारसठाणठिया एयारस ठाणाइ एयारसम्मि ठाणे एयारसगधारी एयारसेसु पढम एरिसओ च्चिय परिएरिसगुण अट्ठजुय एव काऊण तओ एव काऊण तओ एवं काऊण तव एव काऊण विहि एव चउत्थठाण एव चत्तारि दिणाएव चलपडिमाए एव चिरतणाण पि एव णाऊण फल एव ण्हवण काऊण एव तइय ठाण एवं थुणिज्जमाणो एवं दसणसावयएव पएसपसरणएव पत्तविसेस एव पिच्छता बिहु एव बहुप्पयार एवं बहुप्पयार एव बहुप्पयारं एव बहुप्पयारं एवं बारसभेयं एवं भणिए चित्तूण एवं रयण काउण एवं सोऊण तओ एवं सो गज्जंतो एस कमो णायव्वो एसा छब्बिहपूजा
२७६
२८०
५०१
उक्कस्स च जहण्ण उक्किट्ठभोयभूमीउग्गसिहादेसियसग्ग उच्चार पस्सवण उच्चारिऊण णाम उज्जवणविहि ण तरइ उज्जाणम्मि रमता उड्ढम्म उड्ढलोयं उत्तम मज्झ-जहण्ण उत्तविहाणेण तहा उद्दिट्टपिडविरओ उद्देसमेत्तमेय उप्पण्णपढमसमयम्हि उवगू हेणगुणजुत्तो उवयारिओ वि विणओ उववायाओ णिवडइ उववास-वाहि-परिसमउववासं पुण पोसहउववासा कायव्वा उस्सियसियायवत्तो उंबर-वड-पिप्पल-पिंप
or m m
२८८
३१३
३७६
५३२ २७०
१८४
११०
३२५ १३७
२०१ २०४
३१८
१८५
एक्केक्कं ठिदिखडं एत्तियपमाणकालं
५१६
३६१