________________
१५२
वसुनन्दि-श्रावकाचार अथारार्तिकमुत्तार्य धूपमुत्क्षिप्य चोत्तमम् ।
श्रीमुखोद्धाटनं कुर्यात् सुमंत्रजपभावितः ॥११९॥ ॐ उसहाइवडढमाणाणं पंचमहाकल्लाणसंपण्णाणं महइ-महावीर-वड्डमाणसामीणं सिज्झउ मे महइ महाविज्जा अढमहापाडिहरसहियाणं सयलकल्लाणधराणं सज्जोजादरूवाणं चउतीस अइसयविसेससंजुत्ताणं बत्तीसदेविंदमणिमउडमत्थयमहियाणं सयललोयस्स संति-बुद्धि-तुहि-कल्लाणाउप्रारोग्गकराणं बलदेवचक्कहर-रिसि-मुणि-जदि-अणगारोवगूढाणं उभयलोयसुहफलयराणं थुइसयसहस्सणिलयाणं परापरमप्पाणं श्रणाइणिहणाणं बलिबाहुबलिसहियाणं वीरे-बीरे ॐ हां हां सेणवीरे वड्ढमाणवीरे सं जयंतवराइए वज्जसिलत्थंभमयाण सस्सदबंभपइट्ठियाणं उसहाइ-वीरमंगलमहापुरिसाणं णिचकालपइट्टियाणं एत्थ सरिणहिदा मे भवंतु ठः ठः क्षः क्षः स्वाहा । श्रीमुखोद्धाटनमंत्रः।
उक्त मंत्रके द्वारा प्रतिमाके मुखको उघाड़ देवे ।
गाथा नं० ४२३ नेत्रोन्मीलनमंत्रादिः
रौप्यपात्रस्थदुग्धाज्यशर्करापूरसिताक्तया।
चक्षरुन्मीलन कुर्याच्चामीकरशलाकया ॥१२॥ ॐणमो अरहताणं णाण-दसण-चक्खुमयाणं अमीयरसायणविमलतेयाणं संति-तुहि-पुद्धि-वरद-सम्मादिट्ठीणं वं झं अमियवरिसीणं स्वाहा ।
नेत्रोन्मीलनमंत्रः अर्थात्-इस मंत्र द्वारा प्रतिमाके नेत्रोंमे कनीनिका(पुतली)का आकार सोनेकी सलाईसे अष्टगंधद्वारा निकाले । इसे नेत्रोन्मीलन संस्कार कहते है।
ॐ सत्तक्खरसज्झाणं अरहताणं णमो ति भावेण । जो कुणइ अणहयमणो सो गच्छइ उत्तमं ठाणं ॥१२२॥
कंकणमोक्षणम् । अर्थात्-इस मंत्रसे कंकण छोड़े। पुनः प्रतिमाका अभिषेक और पूजन करके निम्न मंत्रसे विसर्जन करे।
अभिषेकं ततः कुर्यात् स्थानशास्त्रोक्तकर्मणा । बलिं शास्त्रोक्तमार्गेण भ्रामयेच्च चतुर्दिशम् ॥१२३॥ मंगलार्थ समाहूता विसाखिलदेवताः ।
विसर्जनाख्यमंत्रेण वितीर्य कुसुमांजलिम् ॥१२॥ ॐ जिनपूजार्थं समाहृता देवता विसर्जनाख्यमंत्रेण सर्वे विहितमहामहाः स्वस्थानं गच्छत गच्छत यःयः यः।
इति विसर्जनमंत्रः।