________________
७७
नायाधम्मकहाओ यवये वुड्ढियकुलवंसतंतुकज्जंमि निरवएक्खे समणस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्लसि ।। ___तए णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरो एवं वयासी
तहेव णं तं अम्मो ! जहेव णं तुमे ममं एवं वयह, 'तुमं सि णं जाया ! अम्हं एगे पुत्ते तं चेव जाव निरवएक्खे समणस्स जाव पव्वइस्ससि ।' एवं खलु अम्मयाओ ! माणुस्सए भवे अधुवे अणियए असासए वसणसउवदवाभिभूए विज्जुलयाचंचले अणिच्चे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभे संझब्भरागसरिसे सुविणदंसणोवमे सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्सविप्पजहणिज्जे । से के णं जाणइ अम्मयाओ ! के पुट्विं गमणाए के पच्छा गमणाए ? तं इच्छामि णं अम्मयाओ ! तुब्भेहिं अब्भगुन्नाए समाणे समणस्स जाव पव्वइत्तए ।
तए णं मेहं कुमारं अम्मापियरो एवं वयासी
इमाओ ते जाया ! सरिसियाओ सरित्तयाओ सरिव्वयाओ सरिसलावण्णरूवजोव्वणगुणोववेयाओ सरिसेहिंतो रायकुलेहितो आणियल्लियाओ भारियाओ। तं भुंजाहि णं जाया ! एयाहिं सद्धि विउले माणुस्सए कामभोगे । पच्छा भुत्तभोगे समणस्स जाव पव्वइस्ससि ।
तए णं से मेहे कुमारे अम्मापियरं एवं वयासी
तहेव णं अम्मयाओ ! जंणं तुम्भे ममं एवं वयह- 'इमाओ ते जाया ! सरिसियाओ जाव पव्वइस्ससि ।' एवं खलु अम्मयाओ ! माणुस्सगा कामभोगा असुई असासया वंतासवा पित्तासवा खेलासवा सुक्कासवा सोणियासवा दुरुस्सासनीसासा दुरूवमुत्तपुरीसपूयबहुपडिपुण्णा उच्चारपासवणखेलसिंघाणगवंतपित्तसुकमोनियसंभवा अधुवा अणियत्ता असासया सडणपडणविद्धंसणधम्मा पच्छा पुरं च णं अवस्सविप्पजहणिज्जा । से के णं अम्मयाओ! जाव पव्वइत्तए ।
-माता-हे पुत्र ! हम क्षणभर के लिये भी तुम्हारा वियोग