________________
[ १३९ ] तदीय शिष्यो मुनिरत्न धीरो गुणैः समुद्रादभि यो गभीरः । ततो बभौ वाचक वयं धुर्यो ज्ञानप्रमोदो मंत्र वीर्य ॥११॥ षट तौद्भुत बोध युक्ति कुशलो वाचा गुरोः सन्निगः । घर्हिष्णु प्रतिमाभिमान विलसद्वादीभ पंचाननः । निष्णातो निखिलागमेपु विमलै मंने गंज स्तंभकृत् । विख्याती भुवने गरिष्ट महिमा ज्ञानप्रमोददो गुरुः ॥१२॥ तेषां हि शिष्यो गुणनंदनारथः सच्छ्रील मुक्तो नव नीरजाक्षः । वैराग्यतस्त्पक्त गृहस्थमार श्रीवाचको ऽभूत् विदितार्थ सारः ॥१३॥ तदीय परकैरव पार्वणेदुः सद्वाक्य धारामृत तुल्य विदुः । गुप्त न्द्रियो यो महिमा गरिष्टः श्रेष्टः सुधी साधु गणे वरिष्टः ॥१४॥ समय मूर्ति गुरुजित मेनाथः सकल नागर रंजित सत्कथः । परम धर्मरतः करुणालयः सुपद वाचकतां जगृहे भयः ॥१५॥ तच्छिस्यौ दधतः श्रेष्टो बाचकस्य पदोत्तमं । मुख्यो हि नेमहर्षश मतिरस्नो महामुनिः ॥१६॥ गुरुर्मदीयो मतिरस्न नामा .शीतांशु बिबादपि योटि सौम्पः । स्वार्थस्य बुद्धिः परमार्थ सिहौ गुह्येन्द्रियो जागृत हस्त सिदि ॥१७॥ तदीय शिक्षगुरुभक्ति दक्ष विद्वत् समर्थे विदितागमा । ग्यधायि वृत्ती रसिक प्रियायाः दक्षो चिता सभ्य मनोरमायाः ॥१८॥ एषा विशेषा द्विकरार्थ युक्ता ब्रजस्य भाषा सरसा सुरम्या । नव्यार्थ भावोद्घटनासु शताः तस्मात् विशोध्याः कविभिः पुराणैः । १९॥ संवद्वाण शराब्धि शीतगुमिते मासे शुभे श्रावणे । पंचम्यां शशिवासरे शुभ दिने पक्षे लसत्प्रोज्वले । श्री मजालिपुरे सदा सुख करे सिंधोस्तरे सुन्दरे । तत्रालेखि समर्थ साधुभिरियं वृत्ति मनोमोदिनी ॥२०॥ यावन्मेरु धरा पीठे यावर्त्तिष्टति मेदिनी । तावन्नंदतु टीकेयं . साधु शब्दार्थ सुंदरा ॥२१॥ भदृष्टदोषान्मतिविभ्रमाद्वायत्किंचिदूनं लिखितं मयात्र । तत्सर्व माः परिशोधनीयं संतोयतः सर्व हितैषिणो वै ॥२१॥ मंगलं लेखकस्यापि पाठकस्यापि मंगलं महलं सर्व लोकानां भूमि भूपति महलं ॥२३॥ तैलादशेजलाद्रक्षेत् रक्षेत्र शिथिल बंधनात् । परहस्त गां रक्षेदेवं पति पुस्तिका ।।२।। भग्न दृष्टि कटि प्रीवा चाधो दृष्टि रधो मुखं ।
कण्टेन लिखितं शास्त्रं यत्नेन परि पालयेत ॥२५॥ लेखन काल-संवत् १७९९ वर्षे आश्विन मासे शुक्ल पक्षे त्रयोदशी तिथौ भृगुवारे वाचनाचार्य श्री श्री १०४ श्री श्री देवधीरगणितत् शिष्य पं० प्रवर श्री हर्ष हेमजी शिष्य .