________________
[ १३६ ]
(२) बिहारी सतसई की संस्कृत टीका । वीरचन्द्र शिष्य परमानंद । २२०
१८६० माघ | बीकानेर |
भादि
--
मरवा
श्रीशं जिनाधीशं, वक्ष्ये
श्री पार्श्व व्याक्षा (स्यां ) नागरी
पार्श्वसेवितं ।
विहारीकृतग्रन्थस्य,
मेरी भव बाधा हरौ, राधा या तन की झांई परई, स्याम
व्याख्या
सा राधा नाम्नी नागरी मम भव बाधा हरतु यस्य राधायाः तनोद्युतिः पतति कृष्णा काये तदा श्यामवर्णः हरित दुनिर्भवति कृष्ण शरीर कान्ति । कृष्णा राधाया गौर वर्ण तथा मिश्रिता हरित द्युतिर्भवति गौरवर्णं । मिश्रिता श्यामवर्णों हरिद्भवतीति प्रसिद्ध द्वितीयोर्थः -- स राधा नागरिः नामकः कृष्णो मम भव बाधा हरतु यस्य कृष्णस्य तनु दद्युतियंत्र नरे पतति तदा श्यामं पापं हरि दूरीस्थात् तदुति तत् द्युतिः स्यात् ॥ तृतीयार्थस्तु - वैयं प्रति रोगिण उक्ति:- हे वैद्य मम भववार्धा रोगं वा हरतु तदा वैद्यनोकं राधां नागरि सोई गधा शुंठि नागरि मोथ सोई सिन्धु सो घा यात नै । कृष्ण झांई पतति सा हरि सतै भैषजैः दूरी स्यात् तदुति होप सा सद्युति स्यात् तुर्यार्थस्तु कृष्णशरीर घुतिनाश्रित्य हरित
पूर्वोक्ता श्रुतिः धुतिरूपमेव ॥ १ ॥
भन्त
सुबोधिकां ॥ १ ॥ सोइ । होइ ॥ २ ॥
हरित दुति
o
जयपि है सोभा घनी मुक्ता हल में लेख । गुहौ ठौर की ठौर तें उरमें होत विलेख | ७११ ॥ इति विहारीलाल कृत सप्त सतिका सम्पूर्णम् ॥ देखो प्यारी कठकै, वर अत्थो हे द्वार । चन्द्रवदनी सुणिकै ऊठी हरसन हर्ष अपार ॥ इत्यादक्षरः ॥ ब्यौमस्कन्धमुखेभकास्य तिमिते संवत्सरे ace रे माघे मास शुक्लदले धनंजयतिथौ दैरयेजवारे वरे ।' हव्यूह विभूषते जित कुवेराधिष्ठित स्थानके 1 श्रीमत्सूरतसिंह भूप विहितैश्वर्ये पुरे विक्रमे ॥ १ ॥ श्रीमनागपुरीय लुंप गणे राकाब्जवनिर्मले । श्रीलक्ष्मीन्द्र गणाधिपै सुविदिते गच्छे सतां विभ्रति । श्रीमच्छीमुनि राजसिंह गुरवः सम्नामनामानुगाः । तष्टिस्या गुणरश्न रत्न सरणाः विद्वद्वाटंतपाः । १ । श्रीमतीर्थ कर प्रणीत समय श्रद्धालवः सूरताः । कार्याकार्य, विचार सारनिपुणाः श्री धीरचंद्रायाः ।