________________
हे विनेश ! तब समयो भवतुदे, संसार स्फेटनाय भवतु । किंभूतः देवनरयोः उचितानि शक चक्रित्वादीनि संति प्रधानानि पदानि यत्र सः। पुनः किंभूतः अवनरोचित-सत्पदः-अवनेन रक्षया रोचितानि शोमितानि संति, विद्यमानानि पदानि या सः॥३॥
' जाता महा यस्याः सा जातमहा, अभयदानेन शोभमाना, पुनः किंभूता विगलन मनोजः कामो येषां ते विगलन्मनोकाः विगलन्ममोजाच ते यतयक्ष विगलन्मनोजयतयस्तेषां आतः समूहस्तस्य महाभयं हरतीति ॥४॥
श्रीसुमतिजिन स्तुतिः।
(सग्विणी छन्दः) पीसुमत्पाहमीशं प्रभूतभियं, तं सरामो हितं मानसेनारतम् । यं नमस्सन्ति देवाः शिवाहविभातं सरामोहितं मानसेनारतम् ॥१॥ सार्चवारं चिरं ध्यायतोऽध्यानहं, मानवा धामलं सज्जयामोदितम् । यं जुषते हरंतं सतां योगिनो, मानवाचामलं सज्जयामो दितम् ॥२॥ सिद्धविद्याधरैः संस्तुत: सोस्तु नः श्रीकृतांतोऽभवाया/महाविक्रमः । यः प्रदत्ते सतामीहितं नाशिता, श्रीकृतांतो भवायामहा विक्रमः ॥ ३॥ दुष्टरक्ष क्षमा संदधाना गदा,