________________
पारो यस्य सः । किंकुर्वन् सिद्धां प्रसिद्धो बुद्धि यच्छन् । किंभूतं क्रोधमलध्वंसनेतोयं नीरं । किंभूतः सज्जाश्च ते नानामाच रोगाः ते सज्जनानामास्वेभ्यः पां रक्षां राति ददातीति सज्जनानामपारः ॥३॥
वजशृंखला मोदं दद्यात् । तारा उज्वला हारेण सारोऽधिकारो यस्याः सा हारसाराधिकारा । किंभूता पझे वासं संदधांना । किंभूते सदानंदे सत् प्रधान आनन्दो यत्र तस्मिन् । वीतारा गतवैरिव्रजा आहारश्च सा च आहारसे । ते च राति ददाति या। अधिका उत्कृष्टा पारा दीप्ति र्यस्याः सा ॥४॥
श्री अभिनन्दनजिन स्तुतिः।
(छुतविलवितछन्दः) तममिनन्दनमानमतामलं, विशदसंवरजं तुदितापदम् । यह धर्मविधि विभुरभ्यधा-द्विशदसंबर-जंतु-दितापदम् ।। जिवरामवराग निवारकान, नमततानवभावलयानरम् । वितशिवं रचयंति हि ये द्रतं, नमतता नवभावलया-नरम् ।। शममयः समयो विलसम्बयो, भवतुदे वनरोचित सत्पदः । तव जिनेश कुवादि मदापहो, मवतु देवनरोचितसत्पदः ॥३॥ सशरचापकरा किल रोहिणी, जयति जातमहा भयहारिणी । गविगता सततं विगलन्मनो-ज यति जात महाभय हारिणी४
व्याख्या-तं अभिनन्दनं भानम | विशदश्चासौ संवरो नृपस्तस्माजातं । तुदिता व्यथिता आपदो येन तं । विशत् अंसवराणां जन्तूनां दितानि खंडितानि अपदानि उत्सूत्राणि येन तं ॥१॥ ___ तान जिनवरान् नमत । किंभूतान अवभावलयान् अवभावे रक्षाभावे लयो येषां ते तान् । अरं मृशं ये जिना नरं श्रितशिवं रचयन्ति । किंभूता:नमतता नमता न वल्लभा ता श्री र्येषां ते सारंभत्वात् । नवभावलया नवं भावलयं भामंडलं येषां ते ॥२॥