________________
चिरं जयतु श्रीतुलसामुनीन्द्रः
मुनिश्री नवरत्नमलजी
प्रर्हन त्वमेव भगवन्नुपकारकत्वात् सिद्धोपि विश्ववसुधातल आश्रयत्वात् प्राचारचिन्तनपटोरनुयोगकृच्चोपाध्याय आर्य ! मुनि उज्ज्वलसाधकत्वात् ।।१।। विद्यार्थिनोविनयशासनशीलयुक्तान् व्यापारिणः सरलसत्यपथप्रविष्टान् । कर्माधिकारिमनुजान् नयनीति निष्ठान् कुर्वन् चिरं जयतु श्रीतुलसीमुनीन्द्रः ।।२।।
न मनुजोऽमनुजोऽईति तत्तुलम्
मुनिश्री पुष्पराजजी मु तुलसी भुवने स्त्यमरः प्रियो, न मनुजोऽमनुजोऽर्हति तत्तुलम् ।
___ हत विधि सुविधि शरणागतं, प्रकुरुते हरते च तदापदम् ॥१॥ तदमले कमले चलनेऽधुना, सुमनसं मनमोपहरन्नरम्,
सुमनसा प्रणमन्नव्हमुत्सुकः, सुसमये धवले ह्यभिनन्दनम् ॥२॥
निर्मलात्मा यशस्वी
मुनिश्री वत्सराजजी लोकोद्धारं समयविदुरः कर्तु मुद्यद् वचस्वी. स्वात्मोद्धारं समयविदुरो नित्यमीशो मनस्वी । स्वान्योद्भासी गृहमणिनिभः सत्तपस्वी महस्वी, चेतस्तल्पे लसतु तुलसी निर्मलात्मा यशस्वी ॥१॥ को नो विद्यात् तरुणतरणि तीव्र तेजः प्रतापं, भूम्याकाशंयदुदयवशाद् भासते सप्रकाशम् । तोषं यातं निखिलभुवनं क्रान्तिशीलं निरीक्ष्य, शोषं यातो जनपथ तत: केवलं पंकराशिः ।।२।। कल्याणाभं दिवि दिनर्माण नित्य मुच्चैश्चरिष्णु, मीर्या-म्लाना तिरयितु मिमे वारिवाहा यतन्ते। पातस्तेषां भवति तरसा वीक्षणीयो विपाकः, श्रद्धा स्फीता भवति भुवने भास्वतां तद् विरोधात् ॥३॥