________________
सम्प्रति वासवः
मुनिश्री कानमलजी सुरसभेव सभा तव राजति, सुरसभाव सभा नव राजति। त्वमपि संसदसंप्रति वासवः, कुतुहलं मम बिभ्रति वासवः ॥१॥ यमवलोक्य भवन्तमिवोज्ज्वलं, परिवृतं भगणैः रिव साधुभिः ।। अवकिरन्तमिवामृतधारया, सितरुचं परमंचसिताम्बरे ॥२॥ कुमुदिनी मुदिनी मुदिनीरधि रधिपतिः स्वगृहं स्वगृहं प्रति।। सुभगवां भगवान् भगवांछया, सकल साध्यल माध्यल नाध्यय ।।३।।
निईन्द्रो द्वन्द्वमाश्रितः
मुनिश्री चन्दनमलजी
विनयेन वराविद्या, विवेको विद्यया सह । वकारत्रयमावाल्यात्, समगस्त त्वयि प्रभो ।।१।। पाठकः पाठकालेयः, सेव्यमानोमि सेवकः । तितीर्ष स्तारकश्चापि, निर्द्वन्द्वो द्वन्द्वमाश्रितः ।।२।। वृद्धिकृद् बर्द्धमानो यः, श्रमणः श्रमतत्परः । विरोधिषु महावीरः, मंगताब्यात्रयी त्वयि ॥३॥ पञ्चविशतिवर्षेषु, भ्रामं भ्रामं भुवस्तले । गुप्तं नैदंयुगीनैस्तद्, गन्वयोपकृतं गणं ।।४।। पुत्रस्त्वमति जातोसि, देव ! पुत्र चतुष्टये । वृत्ति सर्व जनीनां यत्, समाश्रित्य विराजसे ॥५॥ ध्वान्तं दुर्णयमंभूतं, दूरयन् धवलेश्वर । धवलस्ते समारोहो, विश्व धवलयिप्यति ।।६।। स्वयं प्रकाशमानोथो, अर्थसार्थ प्रकागयन् । भानुमानिव लोकेम्मिन्, जयतात्तुलमी प्रभुः ।।७।।
तुलसों वन्दे
थी यतीन्द्र विमल चौधरी
मन्त्री-वङ्गीय संस्कृत शिक्षा परिषद् प्राचार्यतुलसीं वन्दे जैनधर्मस्वरूपकम् । 'तेरापन्थि' महासङ्घ-मैत्रीबन्धनहेतुकम् ।।१।। महावीर महाधर्म-सुधारसप्रदायकम् ।। अणुव्रत-प्रचारेण विश्वशुद्धिविधायकम् ।।२।।