________________
मैथुनेन स्मराग्निं यो विध्यापयितुमिच्छति। सर्पिषा सज्वर मूढः प्रौढं प्रति चिकीर्षति ॥ ३७१॥
(उमा०१५) २४-कम्पः स्वेदः श्रमो मूछी भ्रमिग्लानियलक्षयः ।
राजयक्ष्मादिरोगाश्च भवयुमैथुनोत्थितामार-७२(योगशास्त्र) स्वेदो भ्रान्तिः श्रमो ग्लानिर्मूछा कम्पो बलक्षयः। मैथुनोत्था भंवत्येते व्याधयोप्याधयस्तथा ॥३६५ ।।
(उमा. श्रा०) २५-वासरे च रजन्यां च यः स्वादन्नेव तिष्ठति।
श्रृंगपुच्छपरिभृष्टः स्पष्टं स पशुरेव हि ॥३६२ (योगशास्त्र) खादन्त्यहर्निश येऽत्र तिष्ठति व्यस्तचेतना। शंगपुच्छपरिभ्रष्टास्ते कथ पशवो न च॥३२३(उमा० श्रा०) अहो मुखेऽवसाने च यो द्वे दे घटिके त्यजन्। निशाभोजनदोपज्ञोऽनात्यसौ पुण्यभाजनं ॥ ३६३॥ वासरस्य मुखे चान्ते विमुच्य घटिकाद्वयम् ।। ३२४॥ योऽशनं सम्यगाधत्ते तस्यानस्तमितव्रतम् ॥ (उमा०श्रा०) रजनीभोजनत्यागेये गुणा परितोपि तान्। न सर्वशाहते कश्चिदपरो वक्तुमीश्वरः ॥ ३७० ॥ (योगशास्त्र) रात्रिभुक्तिचिमुक्तस्य ये गुणाः खल जन्मिन । सर्वशमन्तरेणान्यो न सम्यग्वक्तुमीश्वरः ॥ ३२७॥
(उमास्वा० श्रा०) योगशाखके तीसरे प्रकाशमें, श्री हेमचद्राचार्यने १५ मलीन कर्मादानोंके त्यागनेका उपदेश दिया है। जिनमें पाच जीविका, पाच वाणिज्य और पाच अन्यकर्म है। इनके नाम दो श्लोकों ( न. ९९१००) में इस प्रकार दिये हैं:
१ अगारजीविका, २ वनजीविका, ३ शकटजीविका, त्राटकजीयिका, ५ स्फोटफजीविका, ६ दन्तवाणिज्य, ७ लाक्षावाणिज्य,