________________
७८
४-दर्शनाचरणाद्वापि चलतां धर्मवत्सलैः। प्रत्यवस्थापनं प्राः स्थितिकरणमुच्यते ॥१६॥
(रत्नकरण्ड० श्रा०) दर्शनशानचारित्रत्रयादृष्टस्य जन्मिन । प्रत्यवस्थापनं तशा स्थितीकरणमूचिरे॥५८॥
(उमा० श्रा०) ५- स्वयूथ्यान्प्रतिसद्भावसनाथापेतकैतवा। प्रतिपत्तिर्यथायोग्यं वात्सल्यमभिलप्यते ॥ १७ ॥
(रत्नकरण्ड० श्रा०) साधूनां साधुवृत्तीनां सागाराणां सधर्मिणाम् ।' प्रतिपत्तियथायोग्यं तात्सल्यमुच्यते ॥६३॥
(उमा० श्रा० ) ६-सम्यग्ज्ञानं कार्य सम्यक्त्वं कारणं वदन्ति जिनाः। ज्ञानाराधनमिष्टं सम्यक्त्वानंतरं तस्मात् ॥ ३३ ॥
(पुरुषार्थसिद्धथुपाय) सम्यग्ज्ञानं मतं कार्य सम्यक्त्वं कारणं यतः। ज्ञानस्याराधन प्रोक्तं सम्यक्त्वानंतर ततः ॥ २८७॥
(उमा० श्रा०) ७-हिंस्यन्ते तिलनाल्यां तप्तायसि विनिहिते तिला यद्वत्। बहवो जीवा योनौ हिंस्यन्ते मैथुने तद्वत् ॥ १०८॥
(पुरुषार्थसि०) तिलनाल्यां तिला यद्वत् हिंस्यन्ते वहवस्तथा। जीवा योनौ च हिंस्यन्ते मैथुने निंद्यकर्मणि ॥ ३७०॥
( उमा० श्रा०) __ x x x x x x ८-मनोमोहस्य हेतुत्वान्निदानत्वाञ्चदुर्गते । मयं सद्भिः सदात्याज्यमिहामुत्र च दोषकृत् ॥
(यशस्तिलक) * यह पूर्वार्घ ' स्वयूथ्यान्प्रति' इस इतनेही पदका अर्थ मालूम होता है। शेष सद्भावसनाथा..." इत्यादि गौरवान्वित पदका इसमें भाव भी नहीं भाया।