________________
362 From Padmamandira's Commentary मुमुक्षवः करिष्यन्ति निदान वोच्य माममौ । निःसत्त्वत्वेन सत्त्वेन तेन यामि खमाश्रयम् ॥ १४८ ॥ कुरु किचिदभिज्ञानमित्युक्त सूरिभिर्हरिः । विधायोपाश्रयद्वारविपर्ययमगाद्दिवम् ॥ १४६ ॥ पाययुर्यतिनो द्वारमपश्यन्त इतस्ततः । अबायान्विति गुरुभिरुक्ने तस्यान्तराययुः ॥ १५० ॥ प्रभो किमेतदित्युक्ने साधुभिः प्रभवो ऽभ्यधुः ।। अत्रागादासवस्तेन प्रातिहार्यमदः कृतम् ॥ १५१ ॥ दृष्टो ऽभविष्यत्मो ऽस्माभिर्ने कि लक्षितः क्षणम् । तैरतो हेतुरेतेषां निदानकरणात्मकः ॥ १५२ ॥
देवेन्द्रवन्दितावासंस्त एवमार्यरक्षिताः । विहरन्तो ऽन्यदा जग्मुः पुरं दशपुरावयम् ॥ १५३ ॥ नदो ऽस्थितो ऽक्रियावादी मथुरापुरि सो ऽधमः । पितरं मातरं धर्माधर्मादौनि न मन्यते ॥ १५४ ॥ तदा तत्र न वाद्यस्ति साधुसंघाटकस्ततः । सड्वेन प्रेषि सूरोणां तदा ते हि युगोत्तमाः ॥ १५५ ॥ वृद्धत्वात्प्रभुभिर्गोष्टामाहिलः स्वस्य मातुलः । प्रहितो वादलब्धिर्हि तस्य चास्ति विशेषतः ॥ १५६ ॥ क्षणादादे जितस्तेनाक्रियावादी निरुत्तरः । हर्षेण रक्षितो वर्षाराचं तवास्तिकैरसौ ॥ १५ ॥ दध्युरन्येधुराचार्याः कोऽत्र भावौ गणाधिपः । ज्ञातो दुईलिकापुष्यमित्रस्तत्रोचितश्च तैः ॥ १५८ ॥
152bMS नेश कि रचत | 156d MS चास्त।