________________
Sakatāla and Sthūlabhadra
333
सो वि दिडिविसो उपसंतो। अन्नो कूवफलए ॥ थूलभद्दो कोसाए घरे । सा तुट्ठा परोसहपराजिनो आगो त्ति । भणियं । किं करेमि। उज्जाणगिहे ठाणयं देहि । दिन्नी। रत्तिं सव्वालंकारविभूसिया आगया चाहुं पकया । सो मंदरो इव निकंपो न सक्कए खोभेउ । ताहे समावेण पञ्जवासद् । भगवया वि पडिवोहिया ॥ कहं
सरितक्वेहि समुद्दो बहहि कठ्ठासणेहि जदू जलयो । तोसिज्जद ता जौवो विसएहि अतित्तपुब्वो त्ति ॥१॥ सुइरं वसिउं सह बंधवेहि रमिऊण हिययङ्केहिं । सुदरं च सरौरं लालियं पि छड्डेवि गंतव्वं ॥२॥ ट्ठजणं धणधर्म विसया पंचंगवल्लहं देहं । एकपए मोत्तव्वं तहा वि दौहासजीवाणं ॥३॥ एवमाइ सोऊण साविगा जाया। जद रायवसेण अनेण समं वसेना यरहा बंभचारिणौ ॥ पुणे य अभिग्गहे ताहे सौहगुहायो साह धागो चत्तारि मासे उववासं काऊण । आयरिएहिं ई सि त्ति अभुट्टियो। भणियं सागयं दुक्करकारयस्स ति। एवं सप्पत्तो वि कूवफलइत्तो वि ॥ थूलभद्दसामौ वि तत्थेव गणियाघरे पइदिणं मञ्चकामगुणियमाहारं गेएहद् । सो वि चउसु मासेसु पुणेसु श्रागो। पायरिया संभमेणं अञ्चट्टिया। भणियो य । सागयं ते अकरटुक्करकारयस्म । ते भएंति तिन्नि वि। पेच्छह श्रायरिया रागं करेंति अमञ्चपुत्तो त्ति काउं। एत्य वि लोदो ववहारो। एस सुहं सुहेणं तत्व ठिो। तहा वि य संसिज्जद ॥ बीए वरिमे सौहगुहाखमणो गणियाघरं वच्चामि त्ति अभिग्राहं गेएहद् ।