________________
332 Sakațāla and Sthūlabhadra सो भयवं तहेव जाइ । राया भणदू । निविणकामभोगो भयव ति । सिरित्रो ठविश्रो। सो संभूयविजयसूरिस्म पासे पन्वदूश्रो॥ सिरिश्रो वि किर भादूनेहेण कोसाए गणियाए धरमनियद् । सा य अणुरत्ता थूलभद्दे अन्नं मणुस्मं नेच्छद् । तौसे कोसाए डहरिया भगिणौ उवकोसा । तौए सह वररुई परिवसद । सो सिरित्रो वररुदस्स छिद्दाणि मग्गद् । सो भाउज्जायामूले भणद । एयम निमित्तण अन्हे पिउमरणं भाइविश्रोगं च पत्ता। तुझ वि विश्रीगो जाओ। एयं सुरं पाएहि ॥ तौए भगिणौ भणिया । तुम सुरामत्तिया। एस अमत्तो । जं वा तं वा भणिहिसि एयं पि पाएहि ॥ सा पाए । सो नेच्छद् । सा भणद् । अलाहि भन्म तमे। ताहे सो तौए अविश्रोगं मग्गंतो चंदप्पभं सुरं पियद । लोगो जाणदु खोरं ति। कोसाए सिरियस्म कहियं । श्रन्नया राया भणद् सिरियं । एरिसो मम हिश्रो तव पिया श्रासि । सिरियो भणदू । सच्चं सामि। परमेयं मत्तवालएण अन्हं कयं । राया भणदु । किं मनं पियद् वररुई। आमं। कहं । पेच्छह । तो तेण मयणफलभावियं उप्पलं समणुस्महत्थे दिन्नं । एवं वररुदस्स देनाहि इमाणि अन्नेसि । तेण अत्थाणौए समागयस्म तं वररुदुस्म दिन्न । तेण उसिंघियं भिंगारेण(१) आगयं । निच्छढो खिसियो। वाउब्वेज्जेण यायच्छित्तं से दिन्नं । तत्ततज्यं पिज्जा विश्रो मश्रो ॥
थूलभद्दसामौ वि संभूयविजयाणं सयासे घोरागारं तवं करे । विहरंतो पाडलिपुत्तमागो। तिलि अणगारा अभिग्गहं गेएहति । एगो सौहगुहाए। तं पेच्छंतो सौहो उवसंतो॥ अन्नो सप्पवसही।
(१) B1 marg वमनेन ।