________________
३२४
परिशिरापर्वणि त्रयोदशः सर्गः।
जनः स्वच्छमनाः सा च ततः सद्यो ऽप्यजायत । कालं कंचन तत्रैव वज्रमेनो ऽप्यवास्थित ॥१८॥ जिनदत्तः सहेश्वर्या सूनुभिर्बन्धभिस्ततः । अची चक्रे जिनार्चानामर्थिभ्यो ऽर्थमदत्त च ॥१६६॥ महोत्सवेन ते ऽन्येधुर्जग्रहः शान्तचेतसः । वज्रसेनमुनेः पार्श्व लोकदयहितं व्रतम् ॥२०॥
एवं शिष्यप्रशियादिशाखाभिर्वटवृक्षवत् । श्रौवज्रवामिनो वंशः प्रसरन्यान दिशः ॥२ . १॥ साधुपत्त्रः सुपाड्यो मुक्तावासनिबन्धनम् ।
श्रीमद्दमुनेशः कस्य नामोन्मनौषितः ॥२०२॥ थे केचिन्नयनातिथित्वमगमन्ये वा श्रुतेर्गाचरं ___ वशास्तेषु तनुत्वमग्रमभजन्मूल पुनः स्थूलताम् । नव्यो ऽसौ दशपूर्विणो मुनिपतेः श्रीवज्रसूरेगुरो
वैशो यः प्रथमं दधाति तनुतां स्फातिं पुरस्तात्पुनः ॥२ ० ३॥
इत्याचार्यश्री हेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलोचरिते महाकाव्ये आर्यरक्षितव्रतग्रहणपूर्वाधिगमक्जखामिवर्गगमनतवंश विस्तारवर्णनो नाम त्रयोदशः सर्गः ॥
जम्बू मुनिप्रतिवज्रगणाधिनाथपर्यन्तसाधुजनचिचचरित्रपुष्पैः ।। सन्दाम गुम्फितमिद परिशिष्टपर्व शिष्टात्मना लुठत कण्ठतटावनौषु ॥