________________
बच्चखामिव शविस्तारः।
३२३
स्मृतपञ्चनमस्काराः कृतानशनवृत्तयः । दुःखगेहस्य देहस्य सद्यस्त्यागं विदमहे ॥१८॥ युग्मम् ॥ अर्थत्यं बन्धवो ऽबोचन्नस्लेवं हन्त मान्यतम् । । गच्छतो ऽस्य शरीरस्य प्राप्तकालं फन्तं ह्यदः ॥१८८॥ पक्वाथान्नं लक्षमून्यं मा यावन्नाक्षिपद्विषम् । वज्रसेनमुनिस्तावत्तज्जौवातरिवागमत् ॥१८६॥ तमालोक्य मुनि सापि हर्षादेव व्यचिन्तयत् । चित्तं वित्तं च पाच च दिया पूर्णमिदं त्रयम् ॥ १८ ॥ दत्त्वा तदद्य पात्राय साध्य जन्म करोम्बदः । कदाचिदैवयोगेन यदीदृक्पात्रसङ्गमः ॥१८ १॥ हष्टाथ तस्मै विस्मेरचक्षुर्भिक्षामदत्त मा । लक्षमूचस्य पाकम्य वृत्तान्तं च न्यवेदयत् ॥१८२॥ अथाख्यद्वज्रमेनो ऽपि मा स्मैवं प्रतिपद्यथाः । भने सुभिक्ष यत्प्रातर्भविश्यति न संशयः ॥१८३॥ मापृच्छद्भवताज्ञायि खयमेतदुतान्यतः । अथोचे मो ऽप्यदो ऽम्भोदगर्जितोर्जितया गिरा ॥१८४॥ औवज्रखामिनास्म्युको यदा भिक्षां त्वमाप्नुया: । लक्षपाकौदनात्प्रातः सुभिक्षं भविता तदा ॥ १८ ॥ इति श्रीवामृतं श्रुत्वा तहिन क्षणमात्रवत् । श्राविका मा सुदुर्भिक्षं आपयामाम लीलया ॥१८॥ प्रभाते च प्रभाजालैश्चण्डांशोरिव मण्डलम् । वहिनचक्रमापूर्ण धान्यैर्दूरादथागमत् ॥१८॥