________________
३०२
परिशियपर्वणि द्वादशः सर्गः।
समाश्चमित हे श्राद्धा यतिव्ये वः सुतेजसे । इत्युका भगवान्व्योमन्युत्पपात सुपर्णवत् ॥३५९ ॥ स्वामी निमेषमात्रेणाथागान्माहेश्वरौं पुरौम् । श्रवातारोदुपबने चैकम्रिान्विसमयावहे ॥३५३॥ हताशनाभिधानस्य देवस्थोपवनं च तत् । यो ऽभूटारामिकस्तत्र मित्रं धनगिरेः स तु ॥३५४॥ अक मादागत वजं निरीक्ष्यानमष्टिवत् । श्रारामिकः प्रगे मद्यस्तडिताख्यो मुदावदन ॥३५॥ तिथिस्तिथिषु धन्येयं यस्यां त्वमतिथिर्मम । प्रात्मानं चाधुना धन्यं मन्ये ऽहं यत्स्कृतस्वया ॥ ३५६॥ दिया सुखप्नवदहं चित्तानापकृतस्वया । ममागास्त्वं यदतिथिः किमातिथ्यं करोमि ते ॥३५॥ वज्रखाम्यप्यभिदधे मम युद्यानपालक । पुष्यैः प्रयोजनं तानि प्रदातुं च त्वमौशिषे ॥३५८॥ मालाकारो ऽवदत्पुष्पादानेनानुरहाण माम् । भवन्ति प्रत्यह पुष्पलचा विंशतिरत्र हि ॥३५६॥ भगवानादिशतहि पुष्पाणि प्रगुणौकुरु । श्रागच्छाम इतो गत्वा यावदुद्यानरक्षक ॥३६॥ एवमुक्ता पृषदश्व इवोत्पत्य विहायमा । अक्षुद्रः रुद्राहिमवगिरिं वज्रमुनिर्ययौ ॥ ३६१॥ गङ्गामिन्धुजलक्रीडाप्रसकरवारणाम् । दशमामृतकुण्डाभपाइदमनोरमम् ॥३६ २॥