________________
वचखामिप्रभावः।
उपस्थिते पर्युषणापर्वण्यईपासकाः । ततो रुदन्तो दौनास्या वार्षिमुपतस्विरे ॥३४१॥ ते श्रावका नेत्रजन्नैः क्लेदयन्तो महौतलम् । नत्वा व्यजिज्ञपवन खेदगद्दया गिरा ॥३४२॥ अईचैत्येश्वहरहः पूजादि द्रष्टुमक्षमः । । बौद्धेवयं पराभूता भूतैरिव दरात्मभिः ॥३४ ३ ॥ विज्ञप्तो बौद्धस्तोकेन बौद्धो राजा न्यवारयत् । पुष्पाणि ददतो ऽस्माकं मालिकानखिलानपि ॥ ३ ४ ४॥ लभामहे वयं नाथ नागस्तिकुसुमान्यपि । कि कुर्मो ट्रव्यवन्तो ऽपि राजाज्ञां को ऽतिलच ते ॥३४ ५॥ तुलमोववरौपूजापात्रतां ग्रामथक्षवत् । प्रयान्ति जिनविम्बानि हहा कि जीवितेन नः ॥३४६॥ माईत्वारोपयन्वेते खानेत्यभिशशित । बौद्वैः पुष्यं निषिद्ध न' केशवासकते ऽपि हि ॥३४॥ किं चानिशं गणयता स्वामिसम्माकमतीः ।
आगात्पर्युषणापर्वदिनं दिनमतनिका ॥ ३४ ॥ पर्वष्यप्यागते ऽमुभिवयं यतिवदहताम् । भावपूजा करिय्यामः पुष्पमम्पत्तिवर्जिताः ॥३४८॥ पराभूय पराभ्य वौद्धैर्दबुद्धिभिर्वयम् । जीवन्मता व कृता: स्वामिनि बयि मत्यपि ॥३५॥ जिनप्रवचनम्याभिभूतम्याम्य प्रभावनाम् । विधाय भगवन्नम्मान्मंगोवयितुम मि । ३५.१ ॥