________________
वचखामिप्रभावः।
२६१
यद्यासुरवविहारादि पूज्यपादैरपृच्छयन । तत्तत्तथैव देवानां गुरूणां च प्रमादतः ॥९३१ ॥ अध्येतं दा पूर्वाणि त्वामागां गुर्वनुज्ञया । तद्वाचनाप्रदानेन प्रसौद भगवन्मयि ॥२३२॥ ततश्च दशपूर्षों तं भद्रगुप्तो ऽध्यजौगपत् । गुरोरजनितक्लेशो वज्रो ऽथ दशपूर्णभृत् ॥२ ३ ३॥ यत्र चाध्येतुमारब्धं ग्राह्यानुज्ञापि तत्र हि । दति सिंहगिरेः पार्श्व वज्रो गन्तुमचिन्तयत् ॥२२ ४॥ इत्यापृच्छय भद्रगुप्तं वज्रो दशपुरं पुनः । श्रधौतदशपूर्वो ऽगाहौताम्बुरिवाम्बुदः ॥२३॥ दशपूर्व र्गवागस्तर्वजम्माभ्यागतस्य तु । पूर्वानुजा कृता मिहगिरिणा गुरुणा तदा ॥२३६ ॥ वज्रम्य पूर्वानुजायां विदधे जम्भकामरैः । महिमा दिव्यकुसमपकरादिभिरङ्गनः ॥ २ ३ ७॥ अर्पयित्वा मिहगिर्याचार्यों वज्रमुनेर्गणम् । प्रत्याख्यायानपानादि कालं हवामरो ऽभवत् ॥२३८॥ वज्रस्वाम्यपि भगवान्मुनिपञ्चशतीतः । विजहार महौं भव्यजनकैरवचन्द्रमाः ॥२ ३६॥ पुनाम: मां विहारेण वज्रखामौ महामुनिः । यत्र यत्र ययौ तत्र तत्र ख्यातिरभूदियम् ॥२४॥ अहो अन्योञ्ञ्चन शौलमही लोकोत्तरं श्रुतम् । अहो सौभाग्यमनघमहो लवणिमाद्धनः ॥२ ४१॥