________________
२७४
परिशिकपर्वणि द्वादशः सर्गः।
ततश्च साक्षिणः कृत्वा मनिर्वदं सुनन्दया । नन्दनो धनगिरये ऽर्पितस्तेनाददे च मः ॥४४॥ सो ऽर्भको धनगिरिणा पाचबन्धे न्यधाय च । रहौतमङ्कत व विरराम च रोदनात् ॥४५॥ ततः सुनन्दामदनादृषौ तावात्तवालको । गुर्वाजापालको भूयो ऽप्येचतुर्गुरुसन्निधौ ॥४६॥ महासारस्य भारेण पुत्ररत्नस्य तम्य तु नमदाऊं धनगिरिं दृष्ट्वा गुरुरभाषत ॥४७॥ प्रायासित इवामि त्वं भिक्षाभारेण तं मम । समर्पय महाभाग विश्राम्यत भुजस्तव ॥४८॥ इत्युपादाय यनेन साधुः श्रीपात्रमर्भकम् । कान्या सुरकुमाराभमर्पयामास तं गुरोः ॥४८॥ देदीप्यमानं तेजोभिरधियं तेजमामिव । प्राचार्यवधस्तं बालं पाणिभ्यां खयमाददे ॥५०॥ शिशोस्तस्थातिभारेण सद्यः सिंहगिरेगुरोः । नमति स्म महीपौठं वार्यादित्मोरिवाञ्जलिः ॥५१॥ तद्भारभङ्गुरकरो गुरुरूचे सविस्मयः । अहो पुंरूपवजमिदं धतुं न शक्यते ॥५२॥ भावी प्रवचनाधारो महापुण्यः पुमानयम् । यत्नेन रच्यो रत्न हि प्रायेणापाथवल्लभम् ॥५३॥ माध्यौनामिति तं बाल पालनायार्पयगुरुः । वजमारस्य तस्यादाइज़ इत्यभिधामपि ॥५४॥