________________
२६२
परिशिरापर्वणि एकादशः मर्गः।
एवं राजो ऽतिनिबन्धादाचार्य केऽपि माधवः । विर्तमाटिटिपिरे ततो ऽन्द्रमिलादिपु ॥६६॥ अनार्याः प्रेक्ष्य तान्माधून्मन्प्रतेः पुरुषा इति । जाला प्राणिक्षया तेभ्यो भनपानादिक ददुः ॥१०॥ निरवयं श्रावकत्वमनार्यध्वपि माधवः । दृष्टा गला खारवे पुनराख्यसविसायाः ॥१० १॥ एनं मन्प्रनिराजेन वाया बुद्धिगर्भया । देगाः माधुविहागी अनार्या अपि चक्रिरे ॥१० २॥ राजा प्राग्जन्मरकत्वं वीभत्स मरता निनम् ।
कार्यन्त महामत्ताः पारेषु चतुर्वपि ॥ १ ० ३ ॥ अयं निजः परों वायमित्यपेक्षाविवर्जितम् । तवानिवारित प्रापुर्भोजनं भोजनेच्छवः ॥ १ ० ४ ॥ यदवाशिष्यतानादि भुक्तवत्सु बुभुक्षुषु । तद्विभज्योपाददिरे महाननियोगिनः ॥ १ ० ५॥ को टनात्यवशिष्टानमिति पृष्टा महौभुजा । श्राख्यन्महानमायुफ्रा. स्वामिनादद्महे वयम् ॥१० ६॥ श्रादिदेश च ताराजा यदन्नमवशिष्यते । अक्षताकारितार्थिभ्यः माधुभ्यो देयमेव तत् ॥१० ७॥ द्रव्यं दास्यामि वस्तेन मनिर्वाहा भविष्यथ । न हि केवपि कार्येषु मौदति द्रव्यवाञ्जनः ॥१०॥ ते ऽवशिष्टानपानादि तदाद्यपि तदाज्ञया । साधुभ्यो ददिरे ते ऽपि स्वीचक्रः शुद्धिदर्शनात् ॥१०॥