________________
घनदेवकधा।
व्याहार्षोंदयि संसारस्वरूप पश्य कीदृशम् । ग्टहमौदृक्तव भर्तुर्वाणिज्यं तच्च तादृशम् ॥ २२॥ युग्मम् ।। एवमाख्याय भगवान्धनेश्वर्या मुहुर्मुडः । ययौ विहर्तुमन्यत्राहतं धर्म प्रभावयन् ॥२३॥ धनदेवस्ततो लाभोदयकर्मविवर्जितः । यादृग्गतस्तादृगागात्तैरेव वसनैरपि ॥२४॥ स्थूलभद्रागमोदन्तं तस्य चाख्यद्धनेश्वरौ । महर्ष सो ऽपि पप्रच्छ किमूचे भगवानिति ॥२५॥ साप्याख्यत्स्यूलभद्रेण विहिता धर्मदेशना । अस्य स्तम्भस्याभिमुखहस्ताभिनयपूर्वकम् ॥२६॥ धनदेवो ऽप्यदो दध्यौ तस्य ज्ञानाम्बुवारिधेः । नह्यभिप्रायरहिता चेष्टा भवति जातचित् ॥२०॥ स्तम्भमुद्दिश्य हस्ताभिनयो यद्विदधे मुहुः । तनूनमस्य स्तम्भस्याधस्तात्सभाव्यते निधिः ॥२८॥ दति बुद्ध्या धनदेव: स्तम्भमूलमचौखनत् । तत्र चाविरभूट्रव्य तत्पुण्यमिव पुष्कलम् ॥२६॥ धनदेवो ऽभवत्तेन धनेन धनदोपमः । स्बलभद्रप्रमादो ऽयमिति च व्यम्मरन्नहि ॥३०॥ स्यूलभट्रम्य वन्द्यम्य वयस्यस्योपकारिणः । वन्दनायान्यदा मो ऽगात्पाटलीपुत्रपत्तनम् ॥३१॥ ततश्च वमतो गत्वा म्बुन्नभद्र महामुनिम् । ववन्दे मपरीवारं धनदेवः प्रमोदभाक् ॥३२॥