________________
भद्रवाशिष्यचतुष्टयत्तान्तः।
१५६
धर्मापदेशप्रवणाः करुणारसमागराः। . ते गुरोईदये ऽविक्षन्सरमौव मितच्छदाः ॥११॥ त्रिभिर्विशेषकम् ॥ गरोरनुज्ञयकाकिविहारप्रतिमाधराः । ते विहत्य विहत्यागः पुना राजग्टई पुरम् ॥१२॥ तदा दरिद्रडिम्भानां दन्तवीणाप्रवादकः । पधिनौपझकोशेषु हिममग्निमिव चिपन् ॥१३॥ शौताालिङ्गनजुषां यूनां प्रणयकोपहत् । व्वलदङ्गारशकटौनिकटौभवदीश्वरः ॥ १४ ॥ द्रुमाधिरूढौढार्कतापः कपिभिरुन्मुखैः । मर्तुकामौलताध्वन्यो हिमतुरभवङ्गमम् ॥१५॥ चिभिर्विशेषकम् ॥ भिक्षां कृत्वा निवृत्तास्ते दिवा यामे हतीयके । उपचक्रमिरे गन्तुमुपवैभारपर्वतम् ॥१६॥ तेषां गिरिग्रहाद्वारे पुरोद्याने तदन्तिके । पुराभ्यर्थं च तयाँ भुइच्छतां प्रहरः क्रमात् ॥१०॥ बतौययामे कुर्वीत भिक्षां गमनमेव वा । इति ते तुर्ययामे ऽस्युस्तथैव प्रतिमाधराः ॥१८॥ यो ऽदद्रिग्रहाद्वारे शोतं तस्याभवशम् । किंचिन्मन्दमभूत्तस्य य उद्याने तु तस्थिवान् ॥१६॥ य उद्यानसमौपे ऽस्यात्तस्य मन्दतरं त्वत् । यस्त तस्थौ पुराभ्यणे तस्यात्यल्प पुरोमणा ॥२०॥ चत्वारो ऽपि हि गौतेन विपद्य चिदिवं ययुः । पादितौयवतीयतर्ययामेषु ते क्रमात् ॥२१॥