________________
८ नूपुरपण्डिताप्टगालकथा ।
६५
तं योगिनमिवानिट्र जात्वा च पृथिवीपतिः । वृत्तिं यथार्थितां दत्त्वा चक्रे श्रद्धान्तरक्षकम् ॥५४७॥ एका राज्ञौ क्वचिद्रात्रौ तमन्तःपुररक्षकम् । शेते नो वेति विज्ञातं निरैक्षिष्ट पुनः पुनः ॥५४८॥ मो ऽचिन्तयञ्च किमपि कारणं ज्ञायते नहि । उत्थाय भूयो भूयो ऽपि मामेषा यनिरौक्षते ॥५४६॥ सप्ते च मयि किं कुर्यादिति ज्ञातुं स यामिकः । अलौकनिद्रया शिश्ये मा तु भूयो ऽपि निर्ययौ ॥५५॥ सापि निर्भरसुप्तं तं ज्ञात्वा हृष्टिमुपेयुषौ । गवाक्षाभिमुखं गन्तुमारेभे चौरवच्छनः ॥५५१॥ गवाक्षम्य हि तस्थाधो बद्धो ऽभूद्राजवनमः । कुञ्जरो निरगजानुजन्मेव सदामदः ॥५५ २॥ मा तस्य हस्तिनो मेण्ठे नित्यरका गवाक्षतः । सञ्चारिदारुफलकमपसार्य वहिर्ययौ ॥५५३॥ तामादाय करणेभो नित्याभ्यासात्मुशिक्षितः । मुमोच भूमौ तां दृष्ट्वाधोरणः स चुकोप च ॥ ५५४॥ अतिकाले किमायासौरिन्युक्ला दारुणोक्षणः । हम्तिश्टङ्खलया राजौं दामौमिव जघान ताम् ॥५५ ५ ॥ सोवाच मा ताडय मामद्यान्तःपुररक्षक । राजा मुक्को नव: को ऽपि जागरूको ऽमणात्म माम् ॥ ५५६॥ निद्रा छिद्रं कथमपि प्राप्य तम्य चिरादहम् । श्रागतास्मोति विज्ञाय मा कोपौमयि सुन्दर ॥५५॥