________________
88
परिशिष्टपर्वणि द्वितीयः सर्गः । पित्राथ मविकल्पेन निर्विकल्येन सूनुना । प्रतिज्ञा प्रतिपेदे मा तस्या धार्श्वमहानिधेः ॥५३६॥ स्नात्वा धौनांशुकधरा धूपपुष्योपहारभृत् । सा सर्वबन्धुप्रत्यक्षं यक्षं पूजयित ययौ ॥५३०॥ तस्या यक्षं पूजयन्या जारः सङ्केतितः स तु । अलगडहिलीभूय कण्ठदेशे कवर्गवत् ॥५३८॥ अपास्थत गले धृत्वा जनैहिल इत्यसौ । पुनः स्नाला च मा यक्षमार्चत्वैव व्यजिज्ञपत् ॥५३६॥ कदापि हि मयास्पर्शि पुमान्नान्यः पतिं विना । पहिलो ऽय तु मत्कण्ठे लगः प्रत्यक्षमेव च ॥५४ ० ॥ पत्लुन्मत्तद्दयान्नान्यो लगस्चेन्मत्तनौ पुमान् । तदा मे शुद्धिदो भूयाः सत्याः सत्यप्रियो ऽसि हि ॥५४१॥ यक्षो ऽपि यावदाविष्टः किं करोमौति चिन्तया । तावत्तज्जजन्योरन्तस्वरित निर्जगाम सा ॥५ ४२॥ शुद्धा उद्धेति तत्कालं जने तुमुन्तकारिणि । पुष्पदाम गले तस्या राजाध्यक्षा निचिक्षिपुः ॥५४३॥ वाद्यमानेन तूर्येण इष्टेन्धुिजनैता । खौलता देवदिन्नेन मा ययौ श्वशुरौकमि ॥५४ ४ ॥ नूपुराकर्षणोद्भूतं कलङ्कमुस्तारयत् । इति मा तत्प्रमृत्यूचे जनपुरपण्डिता ॥५४५॥ वध्वा बुद्ध्या पराभूतो देवदत्तम्तदाद्यपि । चिन्तया नष्टनिद्राऽभृद्यारिद्ध इव डिपः ॥५४६॥