________________
नूपुरपण्डिताटगालकथा ।
१ तावग्रे ऽप्येकमनसौ तदा त्वेकीभवत्तनू । सखजाते दृढतर समुद्रमरिताविव ॥५ ०३॥ वार्ताभिः प्रेमग भौ रतैर्नवनवैरपि । सम्भोगहृदमग्नौ तौ दियामौमतिनिन्यतः ॥५० ४॥ ततो रतायासवतो जगण्डोपधानयोः । संचक्राम तयोनिद्रा नेत्राम्भोजविभावरौ ॥५ ० ५॥ दूतश्च देवदत्तो ऽपि कायचिन्तार्थमुत्थितः । जगामाशोकवनिका तौ शयानौ ददर्श च ॥ ५ ० ६ ॥ अचिन्तयच्च धिगियं षा पापौयसौ मम । परपुंसा सह रतश्रान्ता खपिति निर्भरम् ॥ ५ ० ७॥ जार एवायमिति च निश्चेत स्थविरः स तु । ग्टहे गत्वा सुतं सुप्तं दृष्ट्वा गत्वेत्यचिन्तयत् ॥५ ० ८॥ श्राकषाम्य मेतस्याः शनकैः पादनूपुरम् । यथा प्रत्येति मे सूनुः कथितामसतौमिमाम ॥५० ६॥ इति दम्युरिवाकृष्य सद्यस्तत्पादनूपुरम् । देवदत्तो ऽविशद्देश्य पुनस्तेनैव वमना ॥५१०॥ नूपुराकर्षणोनाशु प्रावुद्ध वर्णकृवधः । प्रायः सभयसुप्तानां निद्राप्यन्या भयादिव ॥५ ११॥ ज्ञात्वा च सापि श्वशु रेणाकृष्टं पाटनूपुरम् । उत्थाप्य जारपुरुषं वभाषे भौविमस्युला ॥५१ २ ॥ प्रयाहि शीघ्र दृष्टौ स्वः शुरेण दुरात्मना । साहाय्याय यतेथास्त्वं ममानर्थ समागते ॥५१३॥