________________
OC
परिशिष्ठपर्वणि द्वितीयः सर्गः।
m
३
जातीप्रीतश्च मो ऽपृच्छदहो वः साधु जीवितम् । मनोहरो ऽयमाहारो येषां सुष्टु सुधोपमः ॥३६१॥ खप्ने ऽप्याहारमोदृक्षमद्राक्षं न कदापि यत् । कडकोट्रवदग्धान्त्रान्धिगस्मान्नृपशूनमून् ॥३६२॥ पप्रच्छ च ततो ज्ञातौनज्ञातगुडमण्डकः । इमान्याहारवस्तुनि कानि वा क भवन्ति च ॥३६३॥ ते नमै कथयामासररघट्टजलेन भोः । क्षेत्रेषु सिक्षप्यन्ते गोधूमा अन्यधान्यवत् ॥३ ६ ४॥ तेषां पाकिमलूनानां पिष्टानां च घरट्टकैः । । पच्यन्ते वहितप्तायामयस्पान्यां हि मण्डकाः ॥३६५॥ दूक्षवो ऽपि नथोप्यन्ते तेषां वृद्धिमुपेयुषाम् । निपौलनादुपात्तेन रमेनोत्पद्यते गुडः ॥३६६॥ गुडमण्डकनिष्यत्तिं विजायेवं कृषौवलः । स उपात्तेक्षुगोधूमबीजो ग्रामं निजं ययौ ॥३६॥ ततच गत्वा स क्षेत्रे फलितं कङ्गुकोद्रवम् । बको लवितुमारेभे रभसान्मादशामितः ॥ ३६८॥ ऊचे च पुत्रैः किं तातार्धनिष्पन्नामिमां कृषिम् । स्वकुटुम्बकजीवातं लुनौषे रणमात्रवत् ॥ ३६८ ॥ बकः प्रोवाच हे पुत्राः किमेभिः कोद्रवादिभिः । वस्याम्यवेक्षुगोधमान्खाद्या हि गुडमण्डका' ॥३७० ॥ पुत्राः प्रोचुर्दिनैः स्वत्यैर्निष्यास्यन्ते कणा अमौ । तानादायेक्षुगोधूमावपेस्तात यथारुचि ॥३७१ ॥