________________
परिषिक्षपर्वणि द्वितीयः सर्गः।
यश्च ते बालक पिता म मे भवति मोदरः । पिता पितामहो भर्ता तनयः श्वारो ऽपि च ॥९८५॥ या च बालक ते माता मा मे माता पितामहौ। भाबजाया वधः श्वः सपत्नौ च भवत्य हो ॥ २८६ ॥ कुवेरदत्तः तच्छ्रुत्ला जगादार्थ किमौदृशम् । . परस्परविरुद्धार्थं भाषसे विस्मितो ऽस्यहम् ॥२६॥ आर्थीचे मम बालो ऽयं भातैका जननी यतः । वदामि तनुजन्मानममुं मत्पतिसूरिति ॥२८८॥ मद्भः सोदर इति देवरो ऽपि भवत्यमौ । भातस्तनय इति च भाटव्यं कौतयाम्यमुम् ॥२८॥ पिटव्यश्चैष भवति भ्राता मात्पतेरिति । पुत्रः सपत्नौपुत्रस्येत्यसौ पौत्रो मयोदितः ॥३० ॥ यो ऽस्य वप्ता स मे भ्राता माता ह्येका यदावयोः । अस्य तातश्च मे तातो भर्ता मातुरभूदिति ॥३ ० १॥ पिव्यस्य पितेत्येनमुद्दोषामि पितामहम् । परिणौताहममुना ह्यस्मौति पतिरेष मे ॥३०२ ॥ ममेष तनुजन्मा च सपत्नौकुतिभूरिति। देवरम्य पितेत्येष भवति श्वशरो ऽपि हि ॥३३॥ यास्याम्बा मा ममाप्यम्बा तथा जातासयह यतः । पिटव्यकस्य मातेति मम सापि पितामही ॥२ ० ४॥ भाजाथापि भवति मड्वातहिणोत्यसौ । सपनौतनयस्यैषा ग्रहिणीति वधूरपि ॥३.५॥