________________
परिशिषपर्वणि द्वितीयः सर्गः।
कुबेरदत्ता दध्यौ च प्रयत्नादियमूर्मिका । विदेशघटिता भाति चोर्मिकान्तरदर्शनात् ॥ २५१ ॥ ततस्तामूर्मिका स्वां च मा पश्यन्नौ मुडमुडः । चिन्तावेशात्स्फुरत्काया निश्चिकायेति चेतसि ॥२५२॥ एकत्र देथे घटिते चैकेन तुलया समे। समानलिपिनानी दे ऊर्मिके मोदरे व ॥२५३॥ कुबेरदत्तचाहं च नहावयुर्मिके दव । अत्यन्तं रूपसदृशौ भाटभाण्डे न संशयः ॥२५ ४॥ अन्यूनाधिकसर्वाङ्गावावां युगलजी खलु । देवेन कारितौ हन्त विवाहासत्यमौदृशम् ॥२५५॥ जनकेन जनन्या वा द्वयोरप्यावयोध्रुवम् । समेनापत्यवात्सल्येनोर्मिके कारिते समे ॥२५६ ॥ मोदरौ यत एवावां तत एव निरन्तरम् । नास्मिन्मे पतिधीर्नास्य पनौधौर्मथ्यजायत ॥२७॥ कुबेरदत्ता ध्यात्वैवं तथेति कृतनिश्चया । करे कुबेरदत्तस्य धिपति मोर्मिकादयम् ॥२८॥ कुबेरदत्तो ऽपि तथैवोमिकादयदर्शनात् । चिन्तासन्तानमासाद्य विषसाद सदाशयः ॥२५६॥ ततः कुबेरदत्तायास्तो समॉर्मिका सुधीः । गत्वा दत्त्वा च सपथमिति पप्रच्छ मातरम् ॥ २६ ॥ किमौरमो ऽपविद्धो वा दचिमः कृषिमो ऽथवा । प्रन्यो वा तव पुत्रो ऽस्मि पुचा हि बड़धा किल ॥२६॥