________________
जम्बखामिविवाहः। मुक्काचूपयेव घटितैरवतैरतिनिर्मलैः । पूर्णानि स्वर्ण पात्राणि प्राविशनषभौकमि ॥६६॥ अधिष्ठि कुलवधूक्षिप्तैर्दूर्वाङ्करैच्युतैः । तदासनसमापोव्यों दूर्वावणमिवाभवत् ॥ ६ ॥ सर्वकल्याणर्याणि वूर्यवण्यनेकशः । नेदुः श्रेष्टिग्रहदारे श्रियो लास्यनिबन्धनम् ॥६८॥ स्थपुटौकृतसौमन्ताः कुङ्कुमस्तबकैनवैः । ननृतस्तद्गृहदारे गायन्यः कुलवालिकाः ॥६६॥ ऋषभो विदधे देवगुरुपूजां विशेषतः । ददौ च दानमर्थिभ्यो ऽर्थमानो ऽत्यर्थमुच्छ्रसन् ॥७॥ सूनोर्जम्बूतरोर्नाम्ना जम्बूरित्यभिधां व्यधात् । शुभे ऽहि ऋषभः श्रेष्ठी संवर्मितमना मुदा ॥७१॥ उल्लापयन्तावास्य पितरौ त दिवानिशम् । अभूतां हर्षवाबूलौ विस्मृतान्यप्रयोजनौ ॥७२॥ पित्रोर्जम्बूकुमारोऽपि भवनुत्सङ्गभूषणम् । क्रमेणामादयदृद्धि तयोरिव मनोरथः ॥७३॥ क्रमेण प्रतिपेदे च वयो मध्यममार्षभिः । श्रभूत्याणिग्रहाईश्च पित्रोराशालतातरुः ॥७४॥
दूतश्च तचैव पुरे ऽभन्महेन्यशिरोमणेः । समुद्रप्रियमंजस्य नाम्ना पद्मावती प्रिया ॥७॥ तथा ममुद्रदत्तस्य समुद्रस्येव सम्पदा । नाम्ना कनकमाले ति पत्न्यभूगुणमालिनी ॥७६॥