________________
२७
जम्वखामिपूर्वभवः । अयं चास्मदचो ऽऔषौद्यद्राजटहपत्तने । केवलो चरमो भावौ जम्बूषभदत्तजः ॥२८॥ श्रुत्वा केवलिनो भावि स्खे कुले जन्म पावनम् । देवो ऽयमेव खकुलप्रशनां कुरुतेतमाम् ॥२८॥ ___ राजापृच्छत्पुनर्विद्युन्माल्येष भगवन्सुरः । किं सुरेवतितेजखौ ग्रहेविव दिवाकरः ॥९८६ ॥ आचख्यौ प्रभुरप्येवं जम्बूद्वीपस्थ भारते । मगधाख्ये जनपदे ग्रामे सुग्रामनामनि ॥२८७॥ आर्यवावाष्ट्रकूटो ऽभूत्तस्य पत्नी तु रेवती । भवदत्तो भवदेवश्चाभूतां तनयो तयोः ॥२८८॥ युग्मम् । भवदत्तो भवाम्भोधेरुत्तारणतरौं दृढाम् । यौवने ऽप्याददै दौक्षा सुस्थिताचार्यसन्निधौ ॥२८८ ॥ स व्रत पालयन्खगधारोन श्रुतपारगः । व्यहरगुरुणा सार्धं द्विनौयकीव तत्तनुः ॥२८ ॥ तस्मिन्गच्छे साधुरेको ऽन्यदाचार्यान्यजिजपत् । अनुजानौत मां यामि यत्र बन्धुजनो ऽस्ति मे ॥२६१॥ तत्रास्ति मे लघुनाता म भृशं स्नेहलो मयि । प्रबजिव्यति मां दृष्ट्वा प्रकृत्याग्रे ऽपि भद्रकः ॥२८ २॥ ततस्तं श्रुतमृत्साधुसमेतं गुरुरादिशत् । परनिस्तारणपरे गुरुः शिष्ये हि मोदते ॥२८॥ स जगाम पितुर्धाम गतमात्री ददर्श च । भ्रातरुवाहमारब्धं मन्मथद्रुमदोहदम् ॥२८४॥