________________
जम्वूखामिपूर्वभवः। प्रणमन्तं च राजानं सोमः पस्पर्श पाणिना। मार्जनिव तदङ्गेषु संक्रान्तवर्तनौरजः ॥२४॥ पित्रा खपाणिपद्मन स्पृश्यमानो ऽवनौपतिः । उत्कोरककदम्बाभो बभूव पुलकाङ्कुरैः ॥२ ४१॥ राजानुजो ऽपि सोमर्षि प्रणमनिदमब्रवीत् । । प्राप्तो वल्कलचौर्यष त्वत्पादाम्भोजभृङ्गताम् ॥२४॥ मौलिमाघ्राय तस्यानमिव भोमः प्रमोदभाक् । तमालिलिङ्ग सर्वाङ्ग नगं नव इवाम्बुदः ॥२ ४३॥ सोमर्षस्तु तदा कोष्णो वाष्यः प्रादुर्भवन्दृशोः । बभूव तत्क्षणादान्ध्यप्रध्वंसपरमौषधम् ॥२ ४ ४॥ दृग्भ्यां तत्कालमालोकवतीभ्यां तावुभौ मुनिः । ददर्श पुनरावृत्तगार्हस्थस्नेहबन्धनः ॥२४॥ पृच्छति स्म च हे वत्मौ सुखं कालो ऽतिवाहितः । तावूचतुस्त्वत्प्रसादात्कल्याणद्रुमदोहदात् ॥२६॥ श्रप्रेक्ष्यमाणं तत्कौदृगभूत्तापसभाण्डकम् । इति वल्कलचौर्यन्तस्टज प्राविशद्रुतम् ॥२ ४७॥ तानि तापमभाण्डानि स्वोत्तरौयाञ्चलेन सः । प्रतिलेखितमारेभे प्रारममत्वं परिस्पृशन् ॥२४ ८॥ तस्य चैवमभूचिन्ता पात्राणि यतिनामहम् । किं पात्रकेसरिकया कापि प्रत्यल्लिखं पुरा ॥२४६॥ इति चिन्तयतम्तस्य जातिस्मतिरजायत । मस्मार च ह्यःकृतवद्देवमयं भवान्निजान ॥२५॥