________________
जम्बूखामिपूर्वभवः। अचिन्तयच्च धिग्धिग्मां रौद्रध्यानानुबन्धिनम् । किं तेन सूनुना किं तैमन्त्रिभिर्निर्ममस्य मे ॥८६॥ इति चिन्तयतस्तस्य विलौने मोहदुर्दिने । विवेकभास्करः प्रादुर यो ऽपि भास्वरः ॥८॥ भक्त्या तचैव वन्दित्वा सो ऽस्मानने स्थितानिव । बालोच्याथ प्रतिक्रम्य प्रशस्तं ध्यानमास्थितः ॥८॥ प्रसन्नचन्द्रो राजर्षिः शुभध्यानकृशानुना । कर्मकक्षमुवोष ट्राग्र्ध्यानारण्यसम्भवम् ॥८६॥
श्रेणिकस्तस्य राजर्षश्चरितेन सुगन्धिना । वामितः श्रीमहावीरं धर्मवीरो व्यजिज्ञपत् ॥ ६ ॥ अपि वालं सुतं राज्ये विनिवेश्य विशांपतिः । प्रसन्नचन्द्रो भगवन्प्रव्रज्यामाददे कथम् ॥१॥ अथाख्यद्भगवानाजन्नगरे पोतनाभिधे । अभूत्सौम्यतया चन्द्रः सोमचन्द्रो महीपतिः ॥६२॥ सधर्मचारिणी तस्य धारिणी धर्मधारिणी । बभूव शौलालङ्कारा विवेकजलदौर्घिका ॥ ३ ॥ सा गवाक्षे ऽन्यदा पत्युरामोनस्य कचोच्चयम् । स्वयं करसरोजाभ्यां विवरौतुं प्रचक्रमे ॥६॥ ददर्श च तदा राज्ञः पलितं मूर्ध्नि धारिणौ । स्थानं स्वीकृत्यभिज्ञानं जरयेव निवेशितम् ॥६५॥ व्याजहार च राजानं स्वामिन्दूतो ऽयमागतः । दिशो ऽवलोक्य राजापि प्रोचे किं नेह दृश्यते ॥६॥