SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ परिशिपर्वणि प्रथमः सर्गः। समेकरिव पुंरूपो जात्यजाम्बूनदद्युतिः । तस्मिन्समवमरणे पूर्वद्वाराविशद्विभुः ॥२२॥ अशोकाधःस्थिते देवच्छन्द स्वामी यथाविधि ! सिंहासनमलंचक्रे राजहंम इवाम्बुजम् ॥३३॥ निषसाद यथास्थान मद्धस्तत्र चतुर्विधः । खाम्यप्यमृतवृष्याभा पारेभे धर्मदेशनाम् ॥३४॥ तद्देशवासिनस्तुणे लवमाना गा व । खामिनं समवसन मेत्य राज्ञे व्यजिजयन् ॥३५॥ राज्ञः पीतवतो नाथागमोदन्तामृतं तदा । वपुः पनसफलवदत्कण्टकमभन्मुदा ॥३६॥ मिहासनं पादके च विहाय मगधाधिपः । खामिनं मनमिकृत्यानमद्भून्यस्तमस्तकः ॥३७॥ स्वाम्यागमनगंमिन्यो भूपानः पारितोषिके । हिरण्यमनृणौकारकारणं प्रचुरं ददौ ॥१८॥ अहंद्वन्दनयात्राई मदशे श्वेतवामसौ।। चौरोदलहरौव्यते इव राजाथ पर्यधात् ॥ ३८ ॥ तदा च रत्नाभरणैरामुक्तर्मुकुटादिभिः । श्रनल्यैः कल्पशाखीव रेजे राजग्टहेश्वरः ॥ ४०॥ हस्त्ववादीनि यानानि राजद्वारे तदाज्ञया । सन्नौकतान्यढौकन्त द्राग ज्ञातय दुव श्रिया ॥४१॥ कल्याणकारणं भद्रकुञ्जरं नृपकुन्नरः । अथारुरोह तेजखी पूर्वाचलमिवार्यमा ॥ ४२ ॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy