________________
109 होमि नाही भयंताणं भोगे मुंजाहि संजया ।
मित्त-नाईपरिवरो माणस्सं तु सुदुल्लहं ॥
110 अप्पणा वि प्रणाहो सि सेणिया ! मगहाहिवा ! ।
अप्पणा मलाहो संतो कस्य नाहो भविस्ससि ? ॥
111 एवं वृत्तो नरिंदो
वयरणं असुयपुव्वं
सो सुसंभंतो सुविहिमो । साहुणा विम्हयन्नितो ।।
112 प्रस्सा हत्थी मणस्सा मे पुरं अंतेउरं मे ।
भुमामि माणुसे भोए प्राणा इस्सरियं च मे ।।
113 एरिसे __ कहं प्रणाही
संपयग्गम्मि सव्वकामसमप्पिए । भवद मा हु भंते ! मुसं वए ।
114 न तुम बाणे मरणाहस्स प्रत्यं पोत्यं न पत्पिवा ! ।
महा प्रणाहो भवद सणाहो वा नराहिवा ! ॥
44
]
उत्तराध्ययन