________________
84 जहा महातलागस्स सन्निरखे जलागमे ।
उस्सिचणाए तवरणाए कमेणं सोसणा भवे ॥
85 एवं तु संजयस्सावि पावफम्मनिरासवे ।
भवफोडीसंचियं फम्मं तवसा निज्जरिज्जई ।।
86 नाणस्स सम्वस्स पगासणाए
अन्नाण-मोहस्स विवज्जणाए । रागस्स दोसस्स य संखएणं एगंतसोक्खं समुवेइ मोक्खं ॥
87 तस्सेस मग्गो गुरु-विद्धसेवा
विवज्जणा बालजणस्स दूरा । सज्झायएगंतनिसेवणा य सुत्तत्थसंचितण्या धिती य ॥
88 रागो य दोसो वि य कम्मवीयं
कम्मं च मोहप्पभवं वदति । कम्म च जाई-मरणस्स मूलं दुक्खं च जाई-मरणं वयंति ॥
343
उत्तराध्ययन