________________
25 स पुत्वमेवं न लभेज्ज पच्छा
एसोवमा सासयवाइयारणं । विसीयई सिढिले आउम्मि फालोवणीए सरीरस्स भेए ।
26 जहा सागडिओ जाणं समं हेच्चा महापहं ।
विसमं मग्गमोइण्णो अक्खे भगम्मि सोयई ॥
27 एवं धम्म विउक्काम अहम्म पडिज्जिया ।
वाले मच्चमुहं पत्ते प्रक्खे भग्गे व सोयई ॥
28 तओ से मरणंतम्मि बाले संतसई भया ।
अकाममरणं मरइ धुत्ते वा कलिणा मिए ।
29 जावंतऽविज्जापुरिसा सवे ते दुक्खसभवा ।
लुप्पंति बहुसो मूढा संसारम्मि अरणंतए ॥
12 ]
उत्तराध्ययन