________________
सस्कृत स्तोत्रादि संग्रह ३८६ “मन्दोदरी किमुदरी बदरी किमेपा" इति समस्या पदंहृष्टाशया वरदशाननजल्पनौघै,
रंतस्तमाः कुवलकण्टकतादधाना। मायोपमात्रययुताऽपि क्रमाद्विभिन्ना,
मन्दोदरी किमुदरी वदरी किमेषा ॥ १ ॥
__ चारुश्रिया बहुविचारि सुगोत्रजेपु, सञ्चारताचरणलक्षणवर्जितेषु । प्रश्नोत्तरे इयमुभे धरते समस्या, धन्वस्थलेषु च खलेषु चको
विशेपः ॥१॥
"यष्टिरीष्टे न वैणवी" इति समस्यापदं नमन गुणवानेव कुरुते न तु निगुणः । गुणं विना नतिं कर्तुं, यष्टि रीष्टे न वैणवी ॥ १ ॥ प्रतिभैव प्रभुयुक्तिखण्डने स्यान्मतिस्तुना । झोदित हि कुशीवक्ष्मा, यष्टि रीष्टे न वैणवी ॥२॥