________________
३८८
धर्मवर्द्धन ग्रन्थावली म्बस्वभू शवशादपूर्वलभनाद्वीतिप्रतीतेः क्रमात्मत्सी रोदिति मनिका च हसति ध्यायन्ति वामन वः ।। राजन्नाजिविधी त्वया निजरिपुर्व्यापादितस्तच्छिरो. लात्वोडीय जगाम गृध्र उत नभृप्टं च नद्या बहन । बाग्र्घट्टै किमिति स्त्रियस्तिमियुत तन्निश्चकपुस्तदा,
मत्सी रोदिति मक्षिका च हमति व्यायन्ति वामभ्र वः ।।२।।
वृक्षे झौद्रमसख्यमक्षिकमिहा रुक्षन समीक्ष्य स्त्रियो, द्रागुन्मूल्य सरिद्रयोद्रुममिलद् द्रुत्वामितद्बुद्रुत । पीताब्धिश्च पपौ जलं स्थलतया गामजनाच्चित्रतो, मत्ती रोदिति मक्षिका च हसति ध्यायन्ति वामभ्र वः ॥३॥ कासाराम्भसि वारिणा निजघटान बभ्र : पुरस्य स्त्रियस्तावत्तजलमध्यतो मदकलो हस्त्युन्ममज्ज स्फुटम् ।। भूस्यन्मीनमुढग्रवर्वणमिमं ता वीक्ष्य चित्रं तदा, मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वामभ्र वः॥४॥