________________
संस्कृत स्तोत्रादि संग्रह
३५७
(सिंहोद्धता) राकेन्दुकान्तिमुनिसुव्रत वै त्वदास्यं, ___ दृष्ट्वा हि दृग्विकचपद्ममनोहरं च । संभावयन्ति मनसीति शुभा मनुष्याः, सद्राजतेऽब्जयुगलं विधुमध्यभागे ॥ २० ॥
(द्रुतविलम्बितं) नमत भव्यजनाः सततं नमि, नमित निर्जरमद्भुतकामदं । मदनपञ्जरभञ्जन द्विद्विज, द्विजपतिप्रवराननमीश्वरं ।। २१ ।।
(मन्दाक्रान्ता) यस्त्वं नित्यं किल रमयसे मुक्तिसीमन्तिनीञ्च,
तस्याः सङ्ग क्षणमपि समुन्मुञ्चसि त्वं न नेमे। सत्त्व सर्वे सुरन भुजगः कथ्यसे योगिनाथ, स्तेपा वाक्यं बत जिन कथं त्वां च संजाघटीति ।।२२।।
(कामक्रीडा) वामापुत्रं तेजोमित्रं दुःखौघागे मातङ्ग,
सच्छीकोप चेतस्तोप शोभावल्ली सारङ्गम् । दत्तानन्दं विद्यावन्द प्राण्याशाया कल्पागं, नित्योत्साह वन्दे चाहं श्रीपार्वेशं पुण्यागम् ।।२३॥
( पञ्चचामर) प्रवादिसर्वगर्वपर्वप्रभङ्ग भूरिरुट,
सुपर्वनाथ हैतिमीतिभीतिवार-चारकम् ।