________________
श्रीवीरभवतासरः
राज्यर्द्धि वृद्धिभवनाद् भवने पितृभ्या,
श्री वर्धमान' इति नाम कृतं कृतिभ्याम् । यस्याद्य शासनमिदं वरिवत्ति भूमा
वालम्वनं भवजले पतता जनानाम् ।। १॥ श्री 'आपभिः' प्रणमतिस्म भवे तृतीये
गर्भस्थितं तु मघवाऽस्तुत सप्तविंशे । यं श्रेणिका दिकनृपा अपि तुष्टुवुश्च स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २॥
(युग्मम् ) अथ तृतीयकाव्ये श्रीभगवतो महावीरस्वामिनो,वलाधिक्यमाह
वीर ! त्वया विद्धताऽऽमलिकी 'सुलीला,
वालाकृतिश्छलकृदारुरुहे सुरो यः। तालायमानवपुपं त्वहते तमुच्च
मन्यः क इच्छति जनः सहसाग्रहीतुम् ॥ ३ ॥