SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ श्रीवीरभवतासरः राज्यर्द्धि वृद्धिभवनाद् भवने पितृभ्या, श्री वर्धमान' इति नाम कृतं कृतिभ्याम् । यस्याद्य शासनमिदं वरिवत्ति भूमा वालम्वनं भवजले पतता जनानाम् ।। १॥ श्री 'आपभिः' प्रणमतिस्म भवे तृतीये गर्भस्थितं तु मघवाऽस्तुत सप्तविंशे । यं श्रेणिका दिकनृपा अपि तुष्टुवुश्च स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २॥ (युग्मम् ) अथ तृतीयकाव्ये श्रीभगवतो महावीरस्वामिनो,वलाधिक्यमाह वीर ! त्वया विद्धताऽऽमलिकी 'सुलीला, वालाकृतिश्छलकृदारुरुहे सुरो यः। तालायमानवपुपं त्वहते तमुच्च मन्यः क इच्छति जनः सहसाग्रहीतुम् ॥ ३ ॥
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy